Эрман

Академический перевод Махабхараты

2008

700
Транскрибций
700
Переводов
268
Сносок
0
Комментариев
A

Глава 1

||1-1||

धृतराष्ट्र उवाच | धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१-१||

dhṛtarāṣṭra uvāca . dharmakṣetre kurukṣetre samavetā yuyutsavaḥ . māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1||

dhṛtarāṣṭra uvāca । БхГ 1.1
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ । БхГ 1.1
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥1 БхГ 1.1॥


Дхритараштра сказал:
На поле дхармы, на поле Куру сошедшись, жаждущие биться, мои и пандавы, что же делали они, о Санджая?

||1-2||

सञ्जय उवाच | दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा | आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१-२||

sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||

sañjaya uvāca । БхГ 1.2
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā । БхГ 1.2
ācāryamupasaṅgamya rājā vacanamabravīt ॥2 БхГ 1.2॥


Санджая сказал:
Узрев боевой строй рати Пандавов, царь Дурьодхана приблизился тогда к наставнику и [такое] слово молвил:

||1-3||

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१-३||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm . vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3||

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm । БхГ 1.3
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥3 БхГ 1.3॥


«Взгляни, о учитель, на это великое войско сыновей Панду, построенное сыном Друпады, разумным учеником твоим.

||1-4||

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश्च द्रुपदश्च महारथः ||१-४||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi । БхГ 1.4
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥4 БхГ 1.4॥


Здесь герои, великие лучники, Бхиме и Арджуне равные в бою: Ююдхана и Вирата и Друпада, великий воитель,

||1-5||

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१-५||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān । БхГ 1.5
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥5 БхГ 1.5॥


Дхриштакету, Чекитана и мужественный царь Каши, Пуруджит и Кунтибходжа и Шайбья, мощный бык среди мужей,

||1-6||

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१-६||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān . saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān । БхГ 1.6
saubhadro draupadeyāśca sarva eva mahārathāḥ ॥6 БхГ 1.6॥


И Юдхаманью смелый, и Уттамауджас отважный, сын Субхадры и сыновья Драупади, все — великие воители.

||1-7||

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१-७||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama . nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7||

asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama । БхГ 1.7
nāyakā mama sainyasya sañjñārthaṃ tānbravīmi te ॥7 БхГ 1.7॥


Услышь, о лучший из дваждырожденных, и о наших лучших [бойцах], вождях моего воинства, для твоего сведения я назову их тебе:

||1-8||

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः | अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१-८||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ . aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8||

bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ । БхГ 1.8
aśvatthāmā vikarṇaśca saumadattistathaiva ca ॥8 БхГ 1.8॥


Ты сам и Бхишма, и Карна, и Крипа победоносный, Ашваттхаман и Викарна, а также сын Сомадатты

||1-9||

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः | नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१-९||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ . nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9||

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ । БхГ 1.9
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥9 БхГ 1.9॥


И многие другие герои, жертвующие жизнью ради меня, снаряженные всякого рода оружием, искушенные в бранном деле.

||1-10||

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10||

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam । БхГ 1.10
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ॥10 БхГ 1.10॥


Ненадежна та наша сила, ограждаемая Бхишмой, но надежна эта их сила, ограждаемая Бхимой.

||1-11||

अयनेषु च सर्वेषु यथाभागमवस्थिताः | भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१-११||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ . bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11||

ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ । БхГ 1.11
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥11 БхГ 1.11॥


Так ограждайте же Бхишму со всех сторон все вы, каждый на определенном ему месте!»

||1-12||

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः | सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१-१२||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ । БхГ 1.12
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ॥12 БхГ 1.12॥


Ему на радость дед, старейший из рода Куру, громкий клич, рыку льва подобный, издал и в боевую раковину затрубил, величия исполненный.

||1-13||

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१-१३||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ . sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13||

tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ । БхГ 1.13
sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥13 БхГ 1.13॥


Тогда зазвучали сразу боевые раковины и литавры, барабаны, кимвалы и рога, и оглушителен был поднявшийся грохот.

||1-14||

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१-१४||

tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||

tataḥ śvetairhayairyukte mahati syandane sthitau । БхГ 1.14
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥14 БхГ 1.14॥


Тогда, стоя на великой колеснице, запряженной белыми конями, затрубили в божественные раковины Мадхава и сын Панду,

||1-15||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१-१५||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ । БхГ 1.15
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ॥15 БхГ 1.15॥


В Панчаджанью — Хришикеша, в Девадатту — Завоеватель богатств, в великую боевую раковину Паундра затрубил Волчебрюхий, вершитель грозных деяний,

||1-16||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१-१६||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||

anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ । БхГ 1.16
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥16 БхГ 1.16॥


В Анантавиджаю — царь Юдхиштхира, сын Кунти, Накула и Сахадева — в Сугхошу и Манипушпаку.

||1-17||

काश्यश्च परमेष्वासः शिखण्डी च महारथः | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||

kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ । БхГ 1.17
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥17 БхГ 1.17॥


Царь кашийский, превосходнейший лучник, и Шикхандин, великий воитель, Дхриштадьюмна, и Вирата, и непобедимый Сатьяки,

||1-18||

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते | सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१-१८||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate . saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18||

drupado draupadeyāśca sarvaśaḥ pṛthivīpate । БхГ 1.18
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥18 БхГ 1.18॥


Друпада и сыновья Драупади, о владыка земли, и мощнорукий сын Субхадры — каждый в свою боевую раковину затрубили со всех сторон.

||1-19||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् (or लोव्यनु) ||१-१९||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19||

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat । БхГ 1.19
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan ॥19 БхГ 1.19॥


Тот [трубный] зов пронзил сердца сынов Дхритараштры и огласил, гремящий, небо и землю.

||1-20||

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः | हृषीकेशं तदा वाक्यमिदमाह महीपते ||१-२०||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ । БхГ 1.20
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥20 БхГ 1.20॥


И вот, видя выстроившихся сынов Дхритараштры, меж тем как уже пошло было оружие в ход, сын Панду, несущий образ обезьяны на знамени, подъяв свой лук,

||1-21||

अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१-२१||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21||

hṛṣīkeśaṃ tadā vākyamidamāha mahīpate । БхГ 1.21
senayorubhayormadhye rathaṃ sthāpaya me'cyuta ॥21 БхГ 1.21॥


Такое слово молвил тогда Хришикеше, о властитель земли: «Установи мою колесницу между обоими войсками, о Неколебимый,

||1-22||

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१-२२||

yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān . kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22||

yāvadetānnirīkṣe'haṃ yoddhukāmānavasthitān । БхГ 1.22
kairmayā saha yoddhavyamasminraṇasamudyame ॥22 БхГ 1.22॥


Пока обозревать я буду тех, что собрались, исполненные жажды боя. С кем предстоит мне сразиться в этой вздымающейся битве?

||1-23||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||१-२३||

yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ . dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||

yotsyamānānavekṣe'haṃ ya ete'tra samāgatāḥ । БхГ 1.23
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥23 БхГ 1.23॥


Я вижу, готовые к бою, сошлись они здесь, желая послужить в сражении злонамеренному сыну Дхритараштры».

||1-24||

सञ्जय उवाच | एवमुक्तो हृषीकेशो गुडाकेशेन भारत | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||१-२४||

sañjaya uvāca . evamukto hṛṣīkeśo guḍākeśena bhārata . senayorubhayormadhye sthāpayitvā rathottamam ||1-24||

evamukto hṛṣīkeśo guḍākeśena bhārata । БхГ 1.24
senayorubhayormadhye sthāpayitvā rathottamam ॥24 БхГ 1.24॥


Когда молвил так ему Гудакеша, Хришикеша, о Бхарата, остановив меж обоих войск лучшую из колесниц

||1-25||

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||१-२५||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām . uvāca pārtha paśyaitānsamavetānkurūniti ||1-25||

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām । БхГ 1.25
uvāca pārtha paśyaitānsamavetānkurūniti ॥25 БхГ 1.25॥


Перед Бхишмой, Дроной и всеми властителями земли, сказал: «О Партха, узри этих куру, собравшихся [здесь]».

||1-26||

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् | आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26||

tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān । БхГ 1.26
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā ॥26 БхГ 1.26॥


И узрел Партха стоящих там отцов и дедов, наставников, дядей, братьев, сыновей, внуков, друзей,

||1-27||

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि | तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||१-२७||

śvaśurānsuhṛdaścaiva senayorubhayorapi . tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27||

śvaśurānsuhṛdaścaiva senayorubhayorapi । БхГ 1.27
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥27 БхГ 1.27॥


Тестей и товарищей в обоих воинствах. Всех тех родичей увидев, что расположились [там], сын Кунти,

||1-28||

कृपया परयाविष्टो विषीदन्निदमब्रवीत् | अर्जुन उवाच | दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||१-२८||

kṛpayā parayāviṣṭo viṣīdannidamabravīt . arjuna uvāca . dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28||

kṛpayā parayāviṣṭo viṣīdannidamabravīt । БхГ 1.28
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān ॥28 БхГ 1.28॥


Великой жалостью охваченный, так молвил, горестный. Когда я вижу этих родных мне людей, о Кришна, сошедшихся здесь и готовых сражаться,

||1-29||

सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१-२९||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29||

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati । БхГ 1.29
vepathuśca śarīre me romaharṣaśca jāyate ॥29 БхГ 1.29॥


Арджуна сказал:
Опускаются руки мои и пересыхают уста, трепет охватывает меня и волосы вздымаются на теле,

||1-30||

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते | न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१-३०||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30||

gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate । БхГ 1.30
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ॥30 БхГ 1.30॥


[Лук] Гандива из руки выпадает, жар палит кожу, и я не могу стоять твердо, и мысль моя словно блуждает.

||1-31||

निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१-३१||

nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31||

nimittāni ca paśyāmi viparītāni keśava । БхГ 1.31
na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥31 БхГ 1.31॥


Неблагоприятные знамения вижу я, о Кешава, и не предвижу блага от убиения близких своих в бою.

||1-32||

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१-३२||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32||

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca । БхГ 1.32
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ॥32 БхГ 1.32॥


Не хочу я победы, о Кришна, ни царства, ни радостей. Что нам в царстве, о Говинда, что в наслаждениях и в [самой] жизни?

||1-33||

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च | त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१-३३||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca . ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33||

yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca । БхГ 1.33
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ॥33 БхГ 1.33॥


Те, ради кого желаем мы царства, наслаждений и радостей, стоят на поле брани, готовые отдать жизнь и богатства, —

||1-34||

आचार्याः पितरः पुत्रास्तथैव च पितामहाः | मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||१-३४||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ . mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34||

ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ । БхГ 1.34
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ॥34 БхГ 1.34॥


Наставники, отцы, сыновья, также деды, дядья, тести, внуки, шурины, также и [прочие] родственники.

||1-35||

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१-३५||

etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35||

etānna hantumicchāmi ghnato'pi madhusūdana । БхГ 1.35
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ॥35 БхГ 1.35॥


Не хочу я их убивать, пусть даже сам буду убит, о Губитель Мадху, даже ради власти над Тремя Мирами, не говоря уже о земле.

||1-36||

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन | पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१-३६||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana . pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36||

nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana । БхГ 1.36
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥36 БхГ 1.36॥


Какая радость будет нам, о Джанардана, от убиения сынов Дхритараштры? Только грех падет на нас, если убьем этих разбойников.

||1-37||

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् | स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||१-३७||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān । БхГ 1.37
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ॥37 БхГ 1.37॥


Потому не должно убивать нам сынов Дхритараштры и [других] родичей. Как мы сможем быть счастливы, после того как убьем близких своих, о Мадхава?

||1-38||

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः | कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||१-३८||

yadyapyete na paśyanti lobhopahatacetasaḥ . kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38||

yadyapyete na paśyanti lobhopahatacetasaḥ । БхГ 1.38
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ॥38 БхГ 1.38॥


Даже если они, чей дух совращен алчностью, не видят зла в истреблении рода и греха в предательстве друзей,

||1-39||

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१-३९||

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum । БхГ 1.39
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ॥39 БхГ 1.39॥


Как нам, в истреблении рода зло провидящим, не понять, что от преступления такого отвратиться должно, о Джанардана?

||1-40||

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः | धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||१-४०||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ . dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40||

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ । БхГ 1.40
dharme naṣṭe kulaṃ kṛtsnamadharmo'bhibhavatyuta ॥40 БхГ 1.40॥


По истреблении рода гибнут древние законы рода, с гибелью закона всем родом беззаконие овладевает.

||1-41||

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः | स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||१-४१||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ . strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41||

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ । БхГ 1.41
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥41 БхГ 1.41॥


При власти же беззакония, о Кришна, развращаются женщины рода, а когда испорчены женщины, о потомок Вришни, происходит смешение сословий.

||1-42||

सङ्करो नरकायैव कुलघ्नानां कुलस्य च | पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||१-४२||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca . patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42||

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca । БхГ 1.42
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ॥42 БхГ 1.42॥


[Это] смешение ведет в ад губителей рода и [сам] род. Гибнут души их предков, лишенные приношений и возлияний.

||1-43||

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः | उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१-४३||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43||

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ । БхГ 1.43
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥43 БхГ 1.43॥


Из-за грехов этих губителей рода, к смешению сословий приводящих, рушатся законы касты и непреходящие законы рода.

||1-44||

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन | नरके नियतं वासो भवतीत्यनुशुश्रुम (or नरकेऽनियतं) ||१-४४||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana . narake niyataṃ vāso bhavatītyanuśuśruma ||1-44||

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana । БхГ 1.44
narake niyataṃ vāso bhavatītyanuśuśruma ॥44 БхГ 1.44॥


А нам поведано, о Джанардана, что людям, отринувшим законы рода, суждено пребывать в аду непременно.

||1-45||

अहो बत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१-४५||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45||

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam । БхГ 1.45
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ॥45 БхГ 1.45॥


Увы, то великий грех собрались мы совершить, из жажды радостей царствования убить готовые ближних своих!

||1-46||

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||१-४६||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ . dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46||

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ । БхГ 1.46
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ॥46 БхГ 1.46॥


Если меня, сопротивления не оказывающего и безоружного, вооруженные сыны Дхритараштры убьют в сражении, мне утешнее это будет.

||1-47||

सञ्जय उवाच | एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७||

sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47||

evamuktvārjunaḥ saṅkhye rathopastha upāviśat । БхГ 1.47
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ॥47 БхГ 1.47॥


Санджая сказал:
Молвив так, поник среди битвы Арджуна, склонившись ко днищу своей колесницы, лук со стрелами бросивший, с душою, горестью омраченной.

Глава 2

||2-1||

सञ्जय उवाच | तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२-१||

sañjaya uvāca . taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam . viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1||

sañjaya uvāca । БхГ 2.1
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam । БхГ 2.1
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ॥1 БхГ 2.1॥


Санджая сказал:
Ему, чей взор застилали слезы, жалостью столь одолеваемому, павшему духом, такое слово молвил Губитель Мадху.

||2-2||

श्रीभगवानुवाच | कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२-२||

śrībhagavānuvāca . kutastvā kaśmalamidaṃ viṣame samupasthitam . anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2||

śrībhagavānuvāca । БхГ 2.2
kutastvā kaśmalamidaṃ viṣame samupasthitam । БхГ 2.2
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥2 БхГ 2.2॥


Преславный Господь сказал:
Откуда нашло на тебя в затруднении это уныние, неподобающее благородным, отрешающее от неба, ведущее к бесславию, о Арджуна?

||2-3||

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२-३||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate . kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3||

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate । БхГ 2.3
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ॥3 БхГ 2.3॥


Не поддавайся слабости, о Партха, она тебя недостойна. Отринь жалкое малодушие и воспрянь, о каратель врагов!

||2-4||

अर्जुन उवाच | कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन | इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||२-४||

arjuna uvāca . kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana . iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4||

arjuna uvāca । БхГ 2.4
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana । БхГ 2.4
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥4 БхГ 2.4॥


Арджуна сказал:
Как буду я в битве слать стрелы в Бхишму и Дрону, о Губитель Мадху, в обоих, поклонения достойных, о истребитель врагов?

||2-5||

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके | हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||२-५||

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke . hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5||

gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke । БхГ 2.5
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān ॥5 БхГ 2.5॥


Уж лучше жить милостынею в этом мире, только не убивать старших, з благородством великих. Убив же старших, пусть и корыстолюбивых, сам-то я кровью запятнанные буду вкушать здесь блага.

||2-6||

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | यानेव हत्वा न जिजीविषामस्- तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||२-६||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||

na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ । БхГ 2.6
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥6 БхГ 2.6॥


И мы не знаем, что лучше для нас, — победить или чтобы нас победили. Те, кого убив, мы уже сами жить не захотим, стоят они пред нами, сыны Дхритараштры.

||2-7||

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२-७||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ । БхГ 2.7
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ॥7 БхГ 2.7॥


Жалости грех сокрушает мой дух. Тебя вопрошаю — в замешательстве рассудок мой относительно долга! Что будет благом? Скажи мне решительно. Я — ученик твой, научи меня, к тебе прибегаю!

||2-8||

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ||२-८||

na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām . avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8||

na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām । БхГ 2.8
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ॥8 БхГ 2.8॥


Ибо я не вижу, что может прогнать мое горе, от которого цепенеют мои чувства, — даже если обрету на земле процветающее царство безраздельно или же власть над самими богами.

||2-9||

सञ्जय उवाच | एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप | न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२-९||

sañjaya uvāca . evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ . na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9||

sañjaya uvāca । БхГ 2.9
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapa । БхГ 2.9
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ॥9 БхГ 2.9॥


Санджая сказал:
Так сказав Хришикеше, о каратель врагов, — «Я не буду сражаться!» — сказал Гудакеша Говинде и умолк.

||2-10||

तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10||

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata । БхГ 2.10
senayorubhayormadhye viṣīdantamidaṃ vacaḥ ॥10 БхГ 2.10॥


Ему, о Бхарата, меж двух воинств в отчаянье впавшему, Хришикеша, как бы улыбаясь, молвил такое слово.

||2-11||

श्रीभगवानुवाच | अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे | गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||२-११||

śrībhagavānuvāca . aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase . gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11||

śrībhagavānuvāca । БхГ 2.11
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase । БхГ 2.11
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ॥11 БхГ 2.11॥


Преславный Господь сказал:
Ты горюешь о тех, о ком горевать не нужно, и [притом] ведешь мудрые речи, а меж тем ни об умерших, ни об оставшихся в живых мудрецы не горюют.

||2-12||

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयमतः परम् ||२-१२||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ . na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12||

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ । БхГ 2.12
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ॥12 БхГ 2.12॥


Не было никогда так, чтобы я не существовал, как и ты, и эти владыки народов, и после этого мы все существовать не перестанем.

||2-13||

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||२-१३||

dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā . tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13||

dehino'sminyathā dehe kaumāraṃ yauvanaṃ jarā । БхГ 2.13
tathā dehāntaraprāptirdhīrastatra na muhyati ॥13 БхГ 2.13॥


Как в этом теле воплощенного [минуют] детство, юность, старость, так же [происходит] и обретение другого тела, — разумного это не смущает.

||2-14||

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||२-१४||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ . āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14||

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ । БхГ 2.14
āgamāpāyino'nityāstāṃstitikṣasva bhārata ॥14 БхГ 2.14॥


Соприкосновения с предметами, о сын Кунти, дают [ощущения] холода и жара, приятного и неприятного. Они приходят и уходят, непостоянные, переноси их, о Бхарата!

||2-15||

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||२-१५||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha . samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15||

yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha । БхГ 2.15
samaduḥkhasukhaṃ dhīraṃ so'mṛtatvāya kalpate ॥15 БхГ 2.15॥


Муж, коего они, о муж-бык, не совращают, одинаковый в страдании и удовольствии, разумный, достоин бессмертия.

||2-16||

नासतो विद्यते भावो नाभावो विद्यते सतः | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||२-१६||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ . ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ । БхГ 2.16
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ॥16 БхГ 2.16॥


От Не-Сущего не возникает бытие, не возникает небытие от Сущего. Предел обоих зрим для провидящих истину.

||2-17||

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||२-१७||

avināśi tu tadviddhi yena sarvamidaṃ tatam . vināśamavyayasyāsya na kaścitkartumarhati ||2-17||

avināśi tu tadviddhi yena sarvamidaṃ tatam । БхГ 2.17
vināśamavyayasyāsya na kaścitkartumarhati ॥17 БхГ 2.17॥


Знай, что неуничтожимо То, чем все это проникнуто. Никто не способен уничтожить это нетленное.

||2-18||

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२-१८||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ . anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ । БхГ 2.18
anāśino'prameyasya tasmādyudhyasva bhārata ॥18 БхГ 2.18॥


Сказано, что конечны [только] эти тела вечного воплощенного, неуничтожимого и неизмеримого; потому — сражайся, о Бхарата!

||2-19||

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||

ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam । БхГ 2.19
ubhau tau na vijānīto nāyaṃ hanti na hanyate ॥19 БхГ 2.19॥


Кто думает о нем, что он убивает, и кто мыслит его убитым — оба те не ведают [истины]; он не убивает, и его не убивают.

||2-20||

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ||२-२०||

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ . ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20||

na jāyate mriyate vā kadā cinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ । БхГ 2.20
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ॥20 БхГ 2.20॥


Не рождается он никогда и не умирает; не становясь, он и не становится впредь; нерожденный, постоянный, вечный, древний, не умерщвляется он, когда умерщвляется тело.

||2-21||

वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१||

vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21||

vedāvināśinaṃ nityaṃ ya enamajamavyayam । БхГ 2.21
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ॥21 БхГ 2.21॥


Кто знает его как неуничтожимого, постоянного, нерожденного и нетленного, как и кого такой человек может, о Партха, обречь смерти и кого может убить?

||2-22||

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ||२-२२||

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi . tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22||

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi । БхГ 2.22
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ॥22 БхГ 2.22॥


Как, ветхие одежды сбросив, новые, лучшие человек надевает, так, покинув ветхие тела, другие, новые, обретает воплощенный.

||2-23||

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२-२३||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ . na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23||

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ । БхГ 2.23
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ॥23 БхГ 2.23॥


Не сечет его оружие, не палит его пламя, и воды не вымачивают его, не иссушает ветер.

||2-24||

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२-२४||

acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca . nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24||

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca । БхГ 2.24
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ॥24 БхГ 2.24॥


Неуязвим он, неопалим он, неувлажняем и неиссушаем. Постоянный, всепроникающий, стойкий, неколебимый, он — вечен.

||2-25||

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२-२५||

avyakto.ayamacintyo.ayamavikāryo.ayamucyate . tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25||

avyakto'yamacintyo'yamavikāryo'yamucyate । БхГ 2.25
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ॥25 БхГ 2.25॥


Непроявленным, немыслимым, неизменяемым его называют. Поэтому, зная его таким, ты не должен печалиться.

||2-26||

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२-२६||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26||

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam । БхГ 2.26
tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi ॥26 БхГ 2.26॥


И даже если ты думаешь, что он постоянно рождается или постоянно умирает, даже тогда, о мощнорукий, так о нем не должен ты печалиться.

||2-27||

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२-२७||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca । БхГ 2.27
tasmādaparihārye'rthe na tvaṃ śocitumarhasi ॥27 БхГ 2.27॥


Ведь рожденному смерть определена, умершему определено рождение, поэтому о том, чего не избегнуть, не должен ты печалиться.

||2-28||

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना ||२-२८||

avyaktādīni bhūtāni vyaktamadhyāni bhārata . avyaktanidhanānyeva tatra kā paridevanā ||2-28||

avyaktādīni bhūtāni vyaktamadhyāni bhārata । БхГ 2.28
avyaktanidhanānyeva tatra kā paridevanā ॥28 БхГ 2.28॥


Не проявлены существа в начале, проявлены в середине, о Бхарата, и опять не проявлены по кончине своей, о чем же тут сетовать?

||2-29||

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः | आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ||२-२९||

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||

āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ । БхГ 2.29
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ॥29 БхГ 2.29॥


Чудом узрит его кто-то, чудом же молвит о нем другой, и чудом иной его услышит, но и услышав, никто не знает его.

||2-30||

देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||२-३०||

dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata . tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30||

dehī nityamavadhyo'yaṃ dehe sarvasya bhārata । БхГ 2.30
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ॥30 БхГ 2.30॥


Воплощенный неистребим будет всегда в теле каждого, о Бхарата, потому ни о каком существе не стоит тебе печалиться.

||2-31||

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१||

svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31||

svadharmamapi cāvekṣya na vikampitumarhasi । БхГ 2.31
dharmyāddhi yuddhācchreyo'nyatkṣatriyasya na vidyate ॥31 БхГ 2.31॥


И уже ради соблюдения долга не должен ты колебаться. Нет для кшатрия высшего блага, чем праведная битва.

||2-32||

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32||

yadṛcchayā copapannaṃ svargadvāramapāvṛtam । БхГ 2.32
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ॥32 БхГ 2.32॥


И счастливы те кшатрии, о Партха, коим выпадает на долю подобная битва, что отверзает для них врата небес.

||2-33||

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२-३३||

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33||

atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi । БхГ 2.33
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ॥33 БхГ 2.33॥


А если ты от этой праведной войны уклонишься, то, от своего долга и от славы отрекшись, грех навлечешь на себя.

||2-34||

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||२-३४||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām . sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34||

akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām । БхГ 2.34
sambhāvitasya cākīrtirmaraṇādatiricyate ॥34 БхГ 2.34॥


И накличет на тебя людская молва бесславие навсегда, а для уважаемого человека бесславие — хуже смерти.

||2-35||

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२-३५||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ । БхГ 2.35
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ॥35 БхГ 2.35॥


Великие воители подумают, что от боя ты уклонился из боязни; и ты падешь в глазах тех, кто высоко чтил тебя.

||2-36||

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः | निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२-३६||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ . nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36||

avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ । БхГ 2.36
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ॥36 БхГ 2.36॥


Много непотребных речей произнесут твои недоброжелатели, способности твои порицая, — что может быть огорчительней этого?

||2-37||

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२-३७||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm . tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37||

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm । БхГ 2.37
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ॥37 БхГ 2.37॥


Либо, убитый, ты обретешь небо, либо, победив, будешь властвовать над землею; поэтому, на битву решившись, воспрянь, о сын Кунти!

||2-38||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||२-३८||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau . tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38||

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau । БхГ 2.38
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ॥38 БхГ 2.38॥


Равно приемля радость и страдание, обретение и нужду, победу и поражение, снарядись тогда на битву и так не навлечешь на себя греха.

||2-39||

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२-३९||

eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39||

eṣā te'bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu । БхГ 2.39
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ॥39 БхГ 2.39॥


Эта мудрость поведана тебе в согласии с рассуждением, внемли же ей [теперь] в согласии с сопряжением. Мудрости этой причастный, о Партха, ты отринешь узы деяния.

||2-40||

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||२-४०||

nehābhikramanāśo.asti pratyavāyo na vidyate . svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40||

nehābhikramanāśo'sti pratyavāyo na vidyate । БхГ 2.40
svalpamapyasya dharmasya trāyate mahato bhayāt ॥40 БхГ 2.40॥


Не станет в том усилие тщетным, не обратится то вспять. Даже самая малая доля той праведности ограждает от великой опасности.

||2-41||

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२-४१||

vyavasāyātmikā buddhirekeha kurunandana . bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41||

vyavasāyātmikā buddhirekeha kurunandana । БхГ 2.41
bahuśākhā hyanantāśca buddhayo'vyavasāyinām ॥41 БхГ 2.41॥


Разум решимостью одушевлен и в том един, о радость куру. Разветвляется многообразно и завершенности не знает разум нерешительных.

||2-42||

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२-४२||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ . vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42||

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ । БхГ 2.42
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ॥42 БхГ 2.42॥


И цветистое поучение то, которое проповедуют немудрые, упоенные словом Веды, о Партха, и утверждающие, что не дано иного,

||2-43||

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् | क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३||

kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43||

kāmātmānaḥ svargaparā janmakarmaphalapradām । БхГ 2.43
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ॥43 БхГ 2.43॥


Поглощенные желанием, взыскующие неба, — к [новому] рождению ведет [оно] как к плоду деяний, [предписывающее] обрядности многообразие ради достижения наслаждений и владычества.

||2-44||

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām . vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44||

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām । БхГ 2.44
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥44 БхГ 2.44॥


Для тех, чья мысль увлечена им, приверженных наслаждениям и владычеству, недостижима проникнутая решимостью мудрость в сосредоточении.

||2-45||

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२-४५||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45||

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna । БхГ 2.45
nirdvandvo nityasattvastho niryogakṣema ātmavān ॥45 БхГ 2.45॥


Кругу трех нитей-качеств принадлежат Веды, отрешись от [тех] трех нитей в совокупности их, о Арджуна, и от двойственности, пребывай утвержденным в истовости, чуждый скопидомства, владеющий собою.

||2-46||

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६||

yāvānartha udapāne sarvataḥ samplutodake . tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46||

yāvānartha udapāne sarvataḥ samplutodake । БхГ 2.46
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ॥46 БхГ 2.46॥


Сколько [нужды] в колодце посреди половодья, столько же смысла во всех Ведах для брахмана, знания взыскующего.

||2-47||

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन | मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||२-४७||

karmaṇyevādhikāraste mā phaleṣu kadācana . mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47||

karmaṇyevādhikāraste mā phaleṣu kadācana । БхГ 2.47
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ॥47 БхГ 2.47॥


Только на деяние имеешь ты право, [но] никогда — на его плоды. Не ставь себе целью обретение плодов деяний, и да не будет у тебя склонности к бездействию.

||2-48||

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya । БхГ 2.48
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ॥48 БхГ 2.48॥


Утвердившийся в сопряженности, твори деяния, отбросив привязанность, о Завоеватель богатств, равнодушный при успехе и неуспехе, — уравновешенностью зовется [это] сопряжение.

||2-49||

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२-४९||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49||

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya । БхГ 2.49
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ॥49 БхГ 2.49॥


Ведь намного ниже деяние, чем сопряжение мудрости, о Завоеватель богатств. Ищи убежища в мудрости. Жалки стремящиеся к плодам деяний.

||2-50||

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||२-५०||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte . tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50||

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte । БхГ 2.50
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ॥50 БхГ 2.50॥


Сопряженный с мудростью отрешается здесь и от добрых, и от дурных деяний. Поэтому сопрягайся с сопряженностью, сопряжение — умение в деяниях.

||2-51||

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||२-५१||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ . janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51||

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ । БхГ 2.51
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ॥51 БхГ 2.51॥


Ибо сопряженные с мудростью, отказавшись от плода, рожденного деянием, разумные, от уз рождений освободившиеся, идут в беспечальную обитель.

||2-52||

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||२-५२||

yadā te mohakalilaṃ buddhirvyatitariṣyati . tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52||

yadā te mohakalilaṃ buddhirvyatitariṣyati । БхГ 2.52
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ॥52 БхГ 2.52॥


Когда разум твой одолеет его, тот мрак заблуждения, тогда придешь ты к отрешению от того, что предстоит услышать и что услышано.

||2-53||

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||२-५३||

śrutivipratipannā te yadā sthāsyati niścalā . samādhāvacalā buddhistadā yogamavāpsyasi ||2-53||

śrutivipratipannā te yadā sthāsyati niścalā । БхГ 2.53
samādhāvacalā buddhistadā yogamavāpsyasi ॥53 БхГ 2.53॥


Откровением смятенный, [лишь] когда утвердится разум твой стойко, в сосредоточении неколебимый, тогда ты сопряженности достигнешь.

||2-54||

अर्जुन उवाच | स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||२-५४||

arjuna uvāca . sthitaprajñasya kā bhāṣā samādhisthasya keśava . sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ||2-54||

arjuna uvāca । БхГ 2.54
sthitaprajñasya kā bhāṣā samādhisthasya keśava । БхГ 2.54
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ॥54 БхГ 2.54॥


Арджуна сказал:
Как описать твердого в понимании, утвердившегося в сосредоточении, о Кешава? Как ведет речь твердый умом, как покоится, как движется?

||2-55||

श्रीभगवानुवाच | प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||२-५५||

śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||

śrībhagavānuvāca । БхГ 2.55
prajahāti yadā kāmānsarvānpārtha manogatān । БхГ 2.55
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ॥55 БхГ 2.55॥


Преславный Господь сказал:
Когда [человек] отрешается, о Партха, от всех желаний, таящихся в душе, собою внутри себя удовлетворенный, он зовется твердым в понимании.

||2-56||

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||२-५६||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ . vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ||2-56||

duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ । БхГ 2.56
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ॥56 БхГ 2.56॥


Чья душа невозмутима в невзгодах и не ведает вожделений в радостях, кого оставили страсти, страх и гнев, того почитают мудрым, умом утвердившимся.

||2-57||

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||२-५७||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham । БхГ 2.57
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ॥57 БхГ 2.57॥


Кто лишен пристрастия к чему-либо, равно приемлющий и доброе, и недоброе, кто не испытывает ни радости, ни отвращения, понимание того утверждено.

||2-58||

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-५८||

yadā saṃharate cāyaṃ kūrmo.aṅgānīva sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-58||

yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ । БхГ 2.58
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥58 БхГ 2.58॥


И когда он отвлекает совсем чувства свои от предметов чувствований, как [втягивает] свои члены черепаха, то понимание его утверждено.

||2-59||

विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||२-५९||

viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59||

viṣayā vinivartante nirāhārasya dehinaḥ । БхГ 2.59
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate ॥59 БхГ 2.59॥


Предметы отвращаются от невкушающего воплощенного, только вкус [их] остается, но и вкус уходит от того, кто узрел Высшее.

||2-60||

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||२-६०||

yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60||

yatato hyapi kaunteya puruṣasya vipaścitaḥ । БхГ 2.60
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ॥60 БхГ 2.60॥


Даже у прилагающего усилия, о сын Кунти, у разумного человека чувства, совратители, увлекают насильно мысль.

||2-61||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||२-६१||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61||

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ । БхГ 2.61
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥61 БхГ 2.61॥


Все их укротив, да пребудет сопряженным, на мне сосредоточенный. В чьей власти чувства, у того понимание утверждено.

||2-62||

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||२-६२||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate । БхГ 2.62
saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ॥62 БхГ 2.62॥


У человека, чьи думы направлены на предметы, рождается привязанность к ним. От привязанности возникает желание, от желания порождается гнев,

||2-63||

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||२-६३||

krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ . smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati ||2-63||

krodhādbhavati sammohaḥ sammohātsmṛtivibhramaḥ । БхГ 2.63
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ॥63 БхГ 2.63॥


От гнева происходит заблуждение, от заблуждения — нетвердость памяти, от потери памяти — гибель разума, от гибели разума он погибает [сам].

||2-64||

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | (or वियुक्तैस्तु) आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||२-६४||

rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaistu ātmavaśyairvidheyātmā prasādamadhigacchati ||2-64||

rāgadveṣaviyuktaistu viṣayānindriyaiścaran । БхГ 2.64
ātmavaśyairvidheyātmā prasādamadhigacchati ॥64 БхГ 2.64॥


Обращающийся же к предметам с чувствами, отрешенными от страсти и ненависти, Себе подчиненными, владеющий собою, достигает душевной ясности.

||2-65||

प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२-६५||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate . prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||2-65||

prasāde sarvaduḥkhānāṃ hānirasyopajāyate । БхГ 2.65
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ॥65 БхГ 2.65॥


При душевной ясности оставляют его все страдания, с ясным же сознанием разум его утверждается вскоре.

||2-66||

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना | न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||२-६६||

nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||

nāsti buddhirayuktasya na cāyuktasya bhāvanā । БхГ 2.66
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥66 БхГ 2.66॥


Для несопряженного нет разума, нет осознания для несопряженного, для не осознающего нет мира; а для неумиротворенного может ли быть счастье?

||2-67||

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७||

indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67||

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate । БхГ 2.67
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ॥67 БхГ 2.67॥


И мысль, подчиняющаяся блуждающим чувствам, уносит его понимание, как ветер — корабль на водах.

||2-68||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-६८||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ । БхГ 2.68
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥68 БхГ 2.68॥


Потому-то, о мощнорукий, [лишь] у того понимание утверждено, у кого чувства отвлечены от предметов чувствований совершенно.

||2-69||

या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||२-६९||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī . yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2-69||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī । БхГ 2.69
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ॥69 БхГ 2.69॥


В той ночи, которая мрак есть для всех живых существ, бодрствует укротивший страсти; [время], когда бодрствуют существа, — ночь для прозревающего [истину] мудреца.

||2-70||

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ||२-७०||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat . tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ||2-70||

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat । БхГ 2.70
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ॥70 БхГ 2.70॥


В ком все желания поглощаются, как изливаются воды в океан, невозмутимый, меж тем как они его наполняют, тот обретает мир [в душе], но не тот, кто желания свои лелеет.

||2-71||

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः | निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||२-७१||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ । БхГ 2.71
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ॥71 БхГ 2.71॥


Кто, отринув все желания, шествует [своим путем], неалчный, бескорыстный, несебялюбивый, тот муж восходит к миру.

||2-72||

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||२-७२||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati । БхГ 2.72
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ॥72 БхГ 2.72॥


Таково брахмическое состояние, о Партха. Не заблуждается тот, кто его достигнет. Даже если в миг кончины в нем пребудет, он придет к угасанию в Брахмане.

Глава 3

||3-1||

अर्जुन उवाच | ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव ||३-१||

arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||

arjuna uvāca । БхГ 3.1
jyāyasī cetkarmaṇaste matā buddhirjanārdana । БхГ 3.1
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ॥1 БхГ 3.1॥


Арджуна сказал:
Если мудрость ты считаешь превосходящей деяние, о Джанардана, зачем на ужасное деяние меня подвигаешь, о Кешава?

||3-2||

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||३-२||

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||

vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me । БхГ 3.2
tadekaṃ vada niścitya yena śreyo'hamāpnuyām ॥2 БхГ 3.2॥


Речью такою противоречивой ты словно бы смущаешь мой разум. Твердо скажи мне одно — то, чем достигну я блага.

||3-3||

श्रीभगवानुवाच | लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||३-३||

śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||

śrībhagavānuvāca । БхГ 3.3
loke'smindvividhā niṣṭhā purā proktā mayānagha । БхГ 3.3
jñānayogena sāṅkhyānāṃ karmayogena yoginām ॥3 БхГ 3.3॥


Преславный Господь сказал:
В этом мире двоякого рода направленность объявлена мною, о безупречный, — сопряжение [путем] знания для рассчитывающих, сопряжение [путем] деяния для сопряженных.

||3-4||

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति ||३-४||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute । БхГ 3.4
na ca saṃnyasanādeva siddhiṃ samadhigacchati ॥4 БхГ 3.4॥


Не воздержанием от деяний освобождается человек от [власти] деяния, и не приходит он одним лишь отреченьем к совершенству.

||3-5||

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||३-५||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt । БхГ 3.5
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥5 БхГ 3.5॥


Ибо никто ведь ни на мгновение не пребывает в [полном] бездействии; ведь каждого понуждают невольно к действию качества, врожденные природе.

||3-6||

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||३-६||

karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||

karmendriyāṇi saṃyamya ya āste manasā smaran । БхГ 3.6
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥6 БхГ 3.6॥


Кто, [лишь] органы чувств обуздав, хранит в уме воспоминанья о предметах чувствований, тот, себя заморочивший, лицемером зовется.

||3-7||

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||३-७||

yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||

yastvindriyāṇi manasā niyamyārabhate'rjuna । БхГ 3.7
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥7 БхГ 3.7॥


Но кто, мыслью чувства обуздав, предпринимает, о Арджуна, органы чувств [настроив], деяния сопряженье, тот, будучи непривязанным, возвышается.

||3-8||

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ||३-८||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ । БхГ 3.8
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ॥8 БхГ 3.8॥


Так свершай назначенное тебе дело, ибо деяние лучше бездействия, и даже телесное существование твое без действия невозможно будет.

||3-9||

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||३-९||

yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||

yajñārthātkarmaṇo'nyatra loko'yaṃ karmabandhanaḥ । БхГ 3.9
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ॥9 БхГ 3.9॥


Всякое дело, кроме свершаемого ради жертвоприношения, связывает в этом мире; потому, о сын Кунти, [лишь] привязанности лишенное твори деяние.

||3-10||

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||३-१०||

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ । БхГ 3.10
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥10 БхГ 3.10॥


Некогда сказал Владыка созданий, сотворив создания с жертвою вместе: «Ею размножайтесь, да будет она вам волшебной коровой желаний.

||3-11||

देवान्भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ||३-११||

devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||

devānbhāvayatānena te devā bhāvayantu vaḥ । БхГ 3.11
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥11 БхГ 3.11॥


Ею поддерживайте богов, и боги да поддерживают вас; поддерживая друг друга, вы обретете высшее благо.

||3-12||

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः | तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||३-१२||

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ । БхГ 3.12
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥12 БхГ 3.12॥


Ибо дадут вам желанные радости жертвоприношениями поддерживаемые боги. Кто пользуется их дарами, [сам] их за то не одаривая, тот — вор поистине».

||3-13||

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः | भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||३-१३||

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ । БхГ 3.13
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ॥13 БхГ 3.13॥


Добрые, питающиеся тем, что остается от жертвоприношений, освобождаются от всех грехов; [только] виной насыщаются нечестивцы, которые варят для себя.

||3-14||

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः | यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||३-१४||

annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||

annādbhavanti bhūtāni parjanyādannasambhavaḥ । БхГ 3.14
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥14 БхГ 3.14॥


Пищею существуют существа, пища происходит от дождя, дождь происходит от жертвы, жертва осуществляется деянием.

||3-15||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||३-१५||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam । БхГ 3.15
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ॥15 БхГ 3.15॥


Знай, деяние происходит от Брахмана, [а] Брахман является из Непреходящего, потому всепроникающий Брахман постоянно в жертве утвержден.

||3-16||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||३-१६||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ । БхГ 3.16
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ॥16 БхГ 3.16॥


Кто за вращением этого колеса здесь не следует, о Партха, тот, злонамеренный, чувственным наслаждениям преданный, живет напрасно.

||3-17||

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||३-१७||

yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||

yastvātmaratireva syādātmatṛptaśca mānavaḥ । БхГ 3.17
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ॥17 БхГ 3.17॥


Но тот человек, кто лишь в Себе ищет радость, кто Собою удовлетворен, Собою насыщенный, для того забот не существует.

||3-18||

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||३-१८||

naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||

naiva tasya kṛtenārtho nākṛteneha kaścana । БхГ 3.18
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥18 БхГ 3.18॥


Нет у него корысти никакой ни в действии, ни в бездействии, и ни к кому из живущих ему прибегать ради целей своих не нужно.

||3-19||

तस्मादसक्तः सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||३-१९||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara । БхГ 3.19
asakto hyācarankarma paramāpnoti pūruṣaḥ ॥19 БхГ 3.19॥


Потому дело, которое исполнить надлежит, без привязанности исполняй всегда, ибо человек, творящий дело без привязанности, достигает Высшего.

||3-20||

कर्मणैव हि संसिद्धिमास्थिता जनकादयः | लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||३-२०||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ । БхГ 3.20
lokasaṅgrahamevāpi sampaśyankartumarhasi ॥20 БхГ 3.20॥


Ибо именно деянием достигли совершенства Джанака и другие, [подобные ему]. И ты дело верши, в мыслях имея единение мира.

||3-21||

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||३-२१||

yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||

yadyadācarati śreṣṭhastattadevetaro janaḥ । БхГ 3.21
sa yatpramāṇaṃ kurute lokastadanuvartate ॥21 БхГ 3.21॥


Что ни творит лучший, то же повторяют за ним другие люди, какой пример он дает, тому и следует мир .

||3-22||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन | नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||३-२२||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana । БхГ 3.22
nānavāptamavāptavyaṃ varta eva ca karmaṇi ॥22 БхГ 3.22॥


Нет для меня, о Партха, в трех мирах чего-либо, что надлежало бы свершить, нет ничего, что не достигнуто или чего достигнуть бы надлежало; и все же в деянии я пребываю.

||3-23||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||३-२३||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ । БхГ 3.23
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥23 БхГ 3.23॥


Ведь если не пребуду я всегда неустанно в деянии, о Партха, моим путем последуют люди во всем.

||3-24||

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् | सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||३-२४||

utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||

utsīdeyurime lokā na kuryāṃ karma cedaham । БхГ 3.24
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥24 БхГ 3.24॥


Рушились бы эти миры, если бы не свершал я деяния, и был бы я свершителем смешения [сословий] и погубил бы этих тварей.

||3-25||

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ||३-२५||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata । БхГ 3.25
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṅgraham ॥25 БхГ 3.25॥


Как невежественные, будучи к деянию привязаны, действуют, так ведающий [истину], о Бхарата, без привязанности должен действовать, единению мира споспешествовать стремясь.

||3-26||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||३-२६||

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām । БхГ 3.26
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥26 БхГ 3.26॥


Да не породит он раздвоения в разуме невежественных, привязанных к деянию; ведающий, сопряженный, действуя, все деяния он да усладит.

||3-27||

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||३-२७||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ । БхГ 3.27
ahaṅkāravimūḍhātmā kartāhamiti manyate ॥27 БхГ 3.27॥


О деяниях, что свойствами природы всегда творятся, тот, кто себя заморочил самостью, мыслит, будто он их творец.

||3-28||

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||३-२८||

tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||

tattvavittu mahābāho guṇakarmavibhāgayoḥ । БхГ 3.28
guṇā guṇeṣu vartanta iti matvā na sajjate ॥28 БхГ 3.28॥


Ведающий же суть, о мощнорукий, в различении тех свойств и их деяний, мыслит: «То нити-свойства в нитях вращаются» — и не привязывается.

||3-29||

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||३-२९||

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu । БхГ 3.29
tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥29 БхГ 3.29॥


Замороченные свойствами природы привязываются к деяниям тех свойств. Но тех скудоумных, чье знание несовершенно, обладающий совершенным знанием да не сбивает с толку.

||3-30||

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३-३०||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā । БхГ 3.30
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥30 БхГ 3.30॥


Все деяния мне посвятив, с мыслью, в высшего Себя [углубленной], свободный от упований и от самолюбования, сражайся, не ведая терзаний.

||3-31||

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३-३१||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ । БхГ 3.31
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥31 БхГ 3.31॥


Те люди, что следуют этому воззрению моему постоянно, исполненные веры и незлобивые, избавляются от уз деяния.

||3-32||

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३-३२||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam । БхГ 3.32
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ॥32 БхГ 3.32॥


Те же, злобствующие на мое воззрение, что не следуют ему, знай, слепы они для любого знания, погибли они, неразумные.

||3-33||

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३-३३||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi । БхГ 3.33
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ॥33 БхГ 3.33॥


Даже обладающий знанием ведет себя согласно собственной природе. Природе следуют [все] существа. Что толку в подавлении?

||3-34||

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||३-३४||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau । БхГ 3.34
tayorna vaśamāgacchettau hyasya paripanthinau ॥34 БхГ 3.34॥


Для каждого чувства определены влечение и отвращение к его предмету. Не должно подпадать под власть их, ибо то — преграды на пути.

||3-35||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३-३५||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt । БхГ 3.35
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ॥35 БхГ 3.35॥


Лучше свой долг, бесталанно исполненный, чем чужой, соблюденный превосходно; лучше смерть при исполнении своего долга, чужой долг опасностью чреват.

||3-36||

अर्जुन उवाच | अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः | अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||३-३६||

arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||

arjuna uvāca । БхГ 3.36
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ । БхГ 3.36
anicchannapi vārṣṇeya balādiva niyojitaḥ ॥36 БхГ 3.36॥


Арджуна сказал:
Но что побуждает человека грех совершать, даже того не желая, о потомок Вришни, словно он силою к тому принуждается?

||3-37||

श्रीभगवानुवाच | काम एष क्रोध एष रजोगुणसमुद्भवः | महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||३-३७||

śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||

śrībhagavānuvāca । БхГ 3.37
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ । БхГ 3.37
mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥37 БхГ 3.37॥


Преславный Господь сказал:
Это желание, это гнев, из свойства страстности возникающий, [он], всепожирающий и многогрешный, знай, — это враг твой здесь.

||3-38||

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च | यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ||३-३८||

dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||

dhūmenāvriyate vahniryathādarśo malena ca । БхГ 3.38
yatholbenāvṛto garbhastathā tenedamāvṛtam ॥38 БхГ 3.38॥


Как огонь заволакивается дымом, как зеркало — пылью, как пленкою покрыт зародыш, так им этот [мир] объят.

||3-39||

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३-३९||

āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||

āvṛtaṃ jñānametena jñānino nityavairiṇā । БхГ 3.39
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥39 БхГ 3.39॥


Знание им объято, вечным врагом знающего, образ желания принявшим, о сын Кунти, пламенем ненасытным.

||3-40||

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते | एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||३-४०||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate । БхГ 3.40
etairvimohayatyeṣa jñānamāvṛtya dehinam ॥40 БхГ 3.40॥


Чувства, сознание и разум называются вместилищем его; затмевая знание, ими вводит он в заблуждение воплощенного.

||3-41||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ||३-४१||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha । БхГ 3.41
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam ॥41 БхГ 3.41॥


И поэтому ты, с самого начала чувства свои обуздав, о бык среди бхаратов, убей этого греховного разрушителя знания и познания!

||3-42||

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः | मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||३-४२||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ । БхГ 3.42
manasastu parā buddhiryo buddheḥ paratastu saḥ ॥42 БхГ 3.42॥


Чувства называют высшими, выше чувств — сознание, но выше сознания — разум, а что выше разума — то Он.

||3-43||

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||३-४३||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā । БхГ 3.43
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ॥43 БхГ 3.43॥


Так, разумея его, что выше разума, собою в себе утвердившись, срази врага, о мощнорукий, принявшего образ желания, трудноодолимого.

Глава 4

||4-1||

श्रीभगवानुवाच | इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ||४-१||

śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||

śrībhagavānuvāca । БхГ 4.1
imaṃ vivasvate yogaṃ proktavānahamavyayam । БхГ 4.1
vivasvānmanave prāha manurikṣvākave'bravīt ॥1 БхГ 4.1॥


Преславный Господь сказал:
Это непреходящее учение я провозгласил Вивасвану, Вивасван поведал его Ману, Ману его изложил Икшваку.

||4-2||

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परन्तप ||४-२||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ . sa kāleneha mahatā yogo naṣṭaḥ parantapa ||4-2||

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ । БхГ 4.2
sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥2 БхГ 4.2॥


Передавая так от одного к другому, ведали его царственные мудрецы, но за долгое время то учение было утрачено здесь, о каратель врагов.

||4-3||

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||४-३||

sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||

sa evāyaṃ mayā te'dya yogaḥ proktaḥ purātanaḥ । БхГ 4.3
bhakto'si me sakhā ceti rahasyaṃ hyetaduttamam ॥3 БхГ 4.3॥


Вот это древнее учение и поведал я тебе сегодня, ибо преданный почитатель ты мой и друг, оно же — великая тайна!

||4-4||

अर्जुन उवाच | अपरं भवतो जन्म परं जन्म विवस्वतः | कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ||४-४||

arjuna uvāca . aparaṃ bhavato janma paraṃ janma vivasvataḥ . kathametadvijānīyāṃ tvamādau proktavāniti ||4-4||

arjuna uvāca । БхГ 4.4
aparaṃ bhavato janma paraṃ janma vivasvataḥ । БхГ 4.4
kathametadvijānīyāṃ tvamādau proktavāniti ॥4 БхГ 4.4॥


Арджуна сказал:
Позже было твое рождение, раньше было рождение Вивасвана. Как же мне понять это: что изначально провозгласил его ты?

||4-5||

श्रीभगवानुवाच | बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||४-५||

śrībhagavānuvāca . bahūni me vyatītāni janmāni tava cārjuna . tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||4-5||

śrībhagavānuvāca । БхГ 4.5
bahūni me vyatītāni janmāni tava cārjuna । БхГ 4.5
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ॥5 БхГ 4.5॥


Преславный Господь сказал:
Много минуло рождений моих и твоих тоже, о Арджуна. Все их я знаю, ты же не знаешь, о каратель врагов.

||4-6||

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् | प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ||४-६||

ajo.api sannavyayātmā bhūtānāmīśvaro.api san . prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ||4-6||

ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san । БхГ 4.6
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥6 БхГ 4.6॥


Хотя не рожден я, и дух мой бессмертен, и владыка я существ, — над своей природою властвуя, моею собственной майей я себя являю.

||4-7||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||४-७||

yadā yadā hi dharmasya glānirbhavati bhārata . abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||4-7||

yadā yadā hi dharmasya glānirbhavati bhārata । БхГ 4.7
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥7 БхГ 4.7॥


Когда ни случается так, что приходит в упадок праведность, о Бхарата, и неправедность возвышается, тогда я создаю себя сам.

||4-8||

परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||४-८||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām . dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ||4-8||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām । БхГ 4.8
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ॥8 БхГ 4.8॥


Ради защиты благочестивых, ради истребления злодеев, ради утверждения праведности являюсь я из века в век.

||4-9||

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ||४-९||

janma karma ca me divyamevaṃ yo vetti tattvataḥ . tyaktvā dehaṃ punarjanma naiti māmeti so.arjuna ||4-9||

janma karma ca me divyamevaṃ yo vetti tattvataḥ । БхГ 4.9
tyaktvā dehaṃ punarjanma naiti māmeti so'rjuna ॥9 БхГ 4.9॥


Божественно рождение мое и деяние, кто истинно ведает это, тот, покинув тело, не идет к новому рождению, но идет ко мне, о Арджуна.

||4-10||

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः | बहवो ज्ञानतपसा पूता मद्भावमागताः ||४-१०||

vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10||

vītarāgabhayakrodhā manmayā māmupāśritāḥ । БхГ 4.10
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥10 БхГ 4.10॥


Отрешившиеся от страсти, страха и гнева, проникшиеся мною, прибегшие ко мне, многие, подвигом [того] знания очистившись, в мое бытие вошли.

||4-11||

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||४-११||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham । БхГ 4.11
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥11 БхГ 4.11॥


Как кто прибегает ко мне, так я их и приемлю; моим путем, о Партха, последуют люди во всем.

||4-12||

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||४-१२||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ . kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||4-12||

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ । БхГ 4.12
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ॥12 БхГ 4.12॥


Желающие успеха своим деяниям приносят здесь жертвы божествам; ибо скоро приходит в мире людей успех, деяниями рожденный.

||4-13||

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||४-१३||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ . tasya kartāramapi māṃ viddhyakartāramavyayam ||4-13||

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ । БхГ 4.13
tasya kartāramapi māṃ viddhyakartāramavyayam ॥13 БхГ 4.13॥


Мною сотворено деление на четыре сословия в согласии с распределением свойств и деяний, но знай, что, будучи создателем его, — отрешен я от деяния, нетленный.

||4-14||

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा | इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||४-१४||

na māṃ karmāṇi limpanti na me karmaphale spṛhā . iti māṃ yo.abhijānāti karmabhirna sa badhyate ||4-14||

na māṃ karmāṇi limpanti na me karmaphale spṛhā । БхГ 4.14
iti māṃ yo'bhijānāti karmabhirna sa badhyate ॥14 БхГ 4.14॥


Деяния не пятнают меня — нет во мне стремления к плодам деяний; кто знает меня таким, тот не связывается деяниями.

||4-15||

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः | कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ||४-१५||

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ . kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4-15||

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ । БхГ 4.15
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ॥15 БхГ 4.15॥


Ведая это, так же творили деяния древние, взыскующие избавления. Поэтому и ты деяние твори, как творилось оно древними в древнейшие времена.

||4-16||

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||४-१६||

kiṃ karma kimakarmeti kavayo.apyatra mohitāḥ . tatte karma pravakṣyāmi yajjñātvā mokṣyase.aśubhāt ||4-16||

kiṃ karma kimakarmeti kavayo'pyatra mohitāḥ । БхГ 4.16
tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ॥16 БхГ 4.16॥


Что есть деяние, что — недеяние? Даже мудрые блуждают в поисках ответа. Я поведаю тебе о том, что есть деяние, и, узнав это, ты избавишься от недоброго.

||4-17||

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ||४-१७||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ . akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4-17||

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ । БхГ 4.17
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ॥17 БхГ 4.17॥


Следует ведь понимать, что есть деяние, и, что есть деяние недолжное, еледует понимать, и следует понимать, что есть недеяние, — труднопостижим деяния путь.

||4-18||

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः | स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||४-१८||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ . sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4-18||

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ । БхГ 4.18
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥18 БхГ 4.18॥


Тот, кто видит недеяние в деянии, кто в недеянии видит деяние, тот — умудренный среди людей, тот — сопряженный, до конца деяния свершивший.

||4-19||

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||४-१९||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19||

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ । БхГ 4.19
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ॥19 БхГ 4.19॥


Того, чьи все начинания отрешены от желаний и замыслов, в огне знания деяния испепелившего, пандитом называют мудрые.

||4-20||

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ||४-२०||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ . karmaṇyabhipravṛtto.api naiva kiñcitkaroti saḥ ||4-20||

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ । БхГ 4.20
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥20 БхГ 4.20॥


Отринув привязанность к плодам деяний, всегда удовлетворенный, ни от чего не зависящий, поистине, даже и занятый деянием, он ничего не деет.

||4-21||

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ||४-२१||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ । БхГ 4.21
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ॥21 БхГ 4.21॥


Отрешившийся от всяких упований, мысль и себя обуздавший, все оставивший имущество, лишь для тела нужные деяния творящий, он не впадает во грех.

||4-22||

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ||४-२२||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ . samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ||4-22||

yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ । БхГ 4.22
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥22 БхГ 4.22॥


Довольный тем, что достанется на его долю, превзошедший [всякую] двойственность и лишенный зависти, к успеху и неудаче безразличный, он, и действуя, уз не обретает.

||4-23||

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||४-२३||

gatasaṅgasya muktasya jñānāvasthitacetasaḥ . yajñāyācarataḥ karma samagraṃ pravilīyate ||4-23||

gatasaṅgasya muktasya jñānāvasthitacetasaḥ । БхГ 4.23
yajñāyācarataḥ karma samagraṃ pravilīyate ॥23 БхГ 4.23॥


У отрешившегося от привязанности, освободившегося, чья мысль утверждена в знании, свершающего деяние как жертву, оно растворяется полностью.

||4-24||

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||४-२४||

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam . brahmaiva tena gantavyaṃ brahmakarmasamādhinā ||4-24||

brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam । БхГ 4.24
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ॥24 БхГ 4.24॥


Приношение есть Брахман, возлияние есть Брахман, на огонь Брахмана пожертвованное Брахманом, и Брахмана он должен достигнуть, сосредоточенный на деянии ради Брахмана.

||4-25||

दैवमेवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||४-२५||

daivamevāpare yajñaṃ yoginaḥ paryupāsate . brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ||4-25||

daivamevāpare yajñaṃ yoginaḥ paryupāsate । БхГ 4.25
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati ॥25 БхГ 4.25॥


Некоторые сопряженные приносят жертву только богам, другие в огонь Брахмана жертвою же совершают жертвенное возлияние.

||4-26||

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||४-२६||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26||

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati । БхГ 4.26
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥26 БхГ 4.26॥


Иные приносят жертву слухом и прочими чувствами на огонь самообуздания, и еще другие приносят жертву звуком и иными предметами чувств на огни чувств.

||4-27||

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||४-२७||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare . ātmasaṃyamayogāgnau juhvati jñānadīpite ||4-27||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare । БхГ 4.27
ātmasaṃyamayogāgnau juhvati jñānadīpite ॥27 БхГ 4.27॥


Некоторые же приносят в жертву все деяния своих чувств и все деяния жизненных сил через самообуздание в огонь сопряжения, зажженный знанием.

||4-28||

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ||४-२८||

dravyayajñāstapoyajñā yogayajñāstathāpare . svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||4-28||

dravyayajñāstapoyajñā yogayajñāstathāpare । БхГ 4.28
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ॥28 БхГ 4.28॥


Жертвы вещественные, жертвы подвижничеством, жертвы сопряжением приносят некоторые; жертвы чтением и познанием приносят отшельники, соблюдающие суровые обеты.

||4-29||

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||४-२९||

apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29||

apāne juhvati prāṇaṃ prāṇe'pānaṃ tathāpare । БхГ 4.29
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥29 БхГ 4.29॥


Другие же приносят жертву вдыханием выдыханию и выдыханием вдыханию, закрывая пути вдоха и выдоха, сдерживанию дыхания преданные.

||4-30||

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति | सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ||४-३०||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati . sarve.apyete yajñavido yajñakṣapitakalmaṣāḥ ||4-30||

apare niyatāhārāḥ prāṇānprāṇeṣu juhvati । БхГ 4.30
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥30 БхГ 4.30॥


Некоторые, ограничивая себя в пище, дыханиями дыханиям приносят жертву. Все они — знатоки жертвоприношений, жертвоприношением грехи уничтожающие.

||4-31||

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||४-३१||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31||

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam । БхГ 4.31
nāyaṃ loko'styayajñasya kuto'nyaḥ kurusattama ॥31 БхГ 4.31॥


Те, что вкушают амриту остатков жертвоприношений, идут к вечному Брахману. А кто жертву не приносит, не для того и этот мир, о лучший из куру, где же ему иного [достигнуть]?

||4-32||

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||४-३२||

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32||

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe । БхГ 4.32
karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ॥32 БхГ 4.32॥


Так многоразличные жертвы приносятся в уста Брахмана. Знай, что все они порождены деянием; ведая это, ты обретешь избавление.

||4-33||

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||४-३३||

śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33||

śreyāndravyamayādyajñājjñānayajñaḥ parantapa । БхГ 4.33
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ॥33 БхГ 4.33॥


Лучше вещественного жертвоприношения жертвоприношение знания, о каратель врагов. Всякое деяние без исключения, о Партха, достигает совершенства в знании.

||4-34||

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||४-३४||

tadviddhi praṇipātena paripraśnena sevayā . upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||4-34||

tadviddhi praṇipātena paripraśnena sevayā । БхГ 4.34
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ॥34 БхГ 4.34॥


Познавай то преклонением, вопрошанием, служением. Знающие, провидящие истину, наставят тебя в знании,

||4-35||

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि (var अशेषाणि) ||४-३५||

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35||

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava । БхГ 4.35
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥35 БхГ 4.35॥


Познав его, уже не впадешь ты в заблуждение, о сын Панду. Через то узришь ты все существа без изъятья в себе, а тогда и во мне.

||4-36||

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||४-३६||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ . sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||4-36||

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ । БхГ 4.36
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ॥36 БхГ 4.36॥


Будь ты наигрешнейший из всех грешников, на корабле знания ты через всякий порок переправишься.

||4-37||

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन | ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||४-३७||

yathaidhāṃsi samiddho.agnirbhasmasātkurute.arjuna . jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ||4-37||

yathaidhāṃsi samiddho'gnirbhasmasātkurute'rjuna । БхГ 4.37
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥37 БхГ 4.37॥


Как зажженный огонь обращает топливо в пепел, о Арджуна, так всякое деяние в пепел огонь знания обращает.

||4-38||

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||४-३८||

na hi jñānena sadṛśaṃ pavitramiha vidyate . tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||4-38||

na hi jñānena sadṛśaṃ pavitramiha vidyate । БхГ 4.38
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ॥38 БхГ 4.38॥


Ибо нет здесь очистительной силы, равной знанию. С течением времени сам обретает его в себе преуспевший в сопряжении.

||4-39||

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||४-३९||

śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39||

śraddhāvāṁllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ । БхГ 4.39
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ॥39 БхГ 4.39॥


Верующий обретает знание, ему целиком отдавшийся, обуздавший чувства; он, знание обретя, в не долгом времени достигает высшего покоя.

||4-40||

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ||४-४०||

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati . nāyaṃ loko.asti na paro na sukhaṃ saṃśayātmanaḥ ||4-40||

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati । БхГ 4.40
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ ॥40 БхГ 4.40॥


Невежественный же и неверующий, чей дух исполнен сомнения, гибнет. Нет ни этого, ни иного мира, ни счастья для того, кто сомнения исполнен.

||4-41||

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||४-४१||

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam . ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ||4-41||

yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayam । БхГ 4.41
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ॥41 БхГ 4.41॥


Удалившего деяние сопряжением, знанием отринувшего сомнение, владеющего собою — деяния не связывают, о Завоеватель богатств.

||4-42||

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः | छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||४-४२||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ । БхГ 4.42
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ॥42 БхГ 4.42॥


Потому от незнания происходящее, в сердце пребывающее это сомнение свое знания мечом отсеки — и к сопряжению прибегни, воспрянь, о Бхарата!

Глава 5

||5-1||

अर्जुन उवाच | संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि | यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ||५-१||

arjuna uvāca . saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi . yacchreya etayorekaṃ tanme brūhi suniścitam ||5-1||

arjuna uvāca । БхГ 5.1
sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi । БхГ 5.1
yacchreya etayorekaṃ tanme brūhi suniścitam ॥1 БхГ 5.1॥


Арджуна сказал:
Ты восхваляешь отрешение от деяний, о Кришна, а в то же время и сопряжение; что лучше из этих двух, скажи мне определенно.

||5-2||

श्रीभगवानुवाच | संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ | तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ||५-२||

śrībhagavānuvāca . saṃnyāsaḥ karmayogaśca niḥśreyasakarāvubhau . tayostu karmasaṃnyāsātkarmayogo viśiṣyate ||5-2||

śrībhagavānuvāca । БхГ 5.2
sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau । БхГ 5.2
tayostu karmasannyāsātkarmayogo viśiṣyate ॥2 БхГ 5.2॥


Преславный Господь сказал:
Отрешение и сопряжение деяния оба ведут ко благу, ни с чем не сравнимому; но из них сопряжение деяния лучше отрешения от деяний.

||5-3||

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ||५-३||

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati . nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ||5-3||

jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati । БхГ 5.3
nirdvandvo hi mahābāho sukhaṃ bandhātpramucyate ॥3 БхГ 5.3॥


Тот, кто не отвращается и не жаждет, должен почитаться утвердившимся в отрешении. Ибо свободный от двойственности, о мощнорукий, он легко избавляется от уз.

||5-4||

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः | एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||५-४||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ । БхГ 5.4
ekamapyāsthitaḥ samyagubhayorvindate phalam ॥4 БхГ 5.4॥


Что рассуждение и сопряжение различны — не умудренные люди то говорят, а глупцы. Должным образом прибегнувший хотя бы к одному, обретает плод и того, и другого.

||5-5||

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ||५-५||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate . ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5-5||

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate । БхГ 5.5
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ॥5 БхГ 5.5॥


То положение, которого достигают рассуждающие, доступно и сопряженным. Тот, кто рассуждение и сопряжение как одно видит, — видит поистине.

||5-6||

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ||५-६||

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ . yogayukto munirbrahma nacireṇādhigacchati ||5-6||

sannyāsastu mahābāho duḥkhamāptumayogataḥ । БхГ 5.6
yogayukto munirbrahma nacireṇādhigacchati ॥6 БхГ 5.6॥


Но отрешения, о мощнорукий, трудно достигнуть вне сопряжения. С сопряжением сопряженный мудрец в недолгом времени приходит к Брахману.

||5-7||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||५-७||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ . sarvabhūtātmabhūtātmā kurvannapi na lipyate ||5-7||

yogayukto viśuddhātmā vijitātmā jitendriyaḥ । БхГ 5.7
sarvabhūtātmabhūtātmā kurvannapi na lipyate ॥7 БхГ 5.7॥


С сопряжением сопряженный, очистивший душу, себя победивший, подчинивший чувства, со всеми существами Душою единый, даже творя деяния, он не пятнается.

||5-8||

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||५-८||

naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||

naiva kiñcitkaromīti yukto manyeta tattvavit । БхГ 5.8
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥8 БхГ 5.8॥


«Я не делаю ничего», — так мыслить должен сопряженный, знающий суть вещей; видя, слыша, осязая, обоняя, вкушая, ступая, во сне пребывая, дыша,

||5-9||

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||५-९||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi . indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5-9||

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi । БхГ 5.9
indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥9 БхГ 5.9॥


Говоря, выделяя, схватывая, открывая и закрывая глаза при мигании, он понимает: то лишь чувства обращаются на предметы чувств.

||5-10||

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||५-१०||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10||

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ । БхГ 5.10
lipyate na sa pāpena padmapatramivāmbhasā ॥10 БхГ 5.10॥


Кто действует, отдав свои деяния Брахману, отрешившись от привязанности, тот не пятнается грехом, как лист лотоса не пятнается водою.

||5-11||

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ||५-११||

kāyena manasā buddhyā kevalairindriyairapi . yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||5-11||

kāyena manasā buddhyā kevalairindriyairapi । БхГ 5.11
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ॥11 БхГ 5.11॥


Телом, мыслью, разумом, одними чувствами только — творят деяния сопряжению преданные, оставив привязанности, ради очищения себя.

||5-12||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् | अयुक्तः कामकारेण फले सक्तो निबध्यते ||५-१२||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm . ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||5-12||

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm । БхГ 5.12
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ॥12 БхГ 5.12॥


Сопряженный, отрекшись от плода деяний, обретает конечный покой; несопряженный, воздействием страсти к плоду привязанный, ввергается в узы.

||5-13||

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ||५-१३||

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī . navadvāre pure dehī naiva kurvanna kārayan ||5-13||

sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī । БхГ 5.13
navadvāre pure dehī naiva kurvanna kārayan ॥13 БхГ 5.13॥


Отрешившись мыслью от всех деяний, владеющий собою воплощенный счастливо пребывает в девятивратном граде, никак не действуя и не побуждая к действию.

||5-14||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ||५-१४||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ . na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5-14||

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ । БхГ 5.14
na karmaphalasaṃyogaṃ svabhāvastu pravartate ॥14 БхГ 5.14॥


Ни деятельности, ни деяний не творит для мира Властелин, ни соединения деяния с плодом; лишь движется самосущая природа.

||5-15||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||५-१५||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ . ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||5-15||

nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ । БхГ 5.15
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ॥15 БхГ 5.15॥


Ни греха ничьего, ни благого деяния не приемлет Всепроникающий. Знание облечено незнанием; оттого заблуждаются рожденные.

||5-16||

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ||५-१६||

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ . teṣāmādityavajjñānaṃ prakāśayati tatparam ||5-16||

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ । БхГ 5.16
teṣāmādityavajjñānaṃ prakāśayati tatparam ॥16 БхГ 5.16॥


Но для тех, у кого то незнание Себя уничтожено знанием, знание, подобно солнцу, озаряет то Высшее.

||5-17||

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||५-१७||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ . gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||5-17||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ । БхГ 5.17
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ॥17 БхГ 5.17॥


Тому посвятившие разум, Себя тому посвятившие, тем поддерживаемые, тому приверженные, приходят к невозвращению смывшие знанием свои грехи.

||5-18||

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||५-१८||

vidyāvinayasampanne brāhmaṇe gavi hastini . śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5-18||

vidyāvinayasampanne brāhmaṇe gavi hastini । БхГ 5.18
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥18 БхГ 5.18॥


На ученого и смиренного брахмана, на корову, на слона, даже на пса и псоядца равно взирают мудрые.

||5-19||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||५-१९||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19||

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ । БхГ 5.19
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ॥19 БхГ 5.19॥


Уже здесь побеждено творение теми, чье сознание утверждено в [том] равенстве. Ибо непорочен и равен [для всех] Брахман; потому они утверждены в Брахмане.

||5-20||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ||५-२०||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam . sthirabuddhirasammūḍho brahmavid brahmaṇi sthitaḥ ||5-20||

na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam । БхГ 5.20
sthirabuddhirasammūḍho brahmavidbrahmaṇi sthitaḥ ॥20 БхГ 5.20॥


Не станет радоваться, обретая приятное, не придет в смятение, обретая неприятное, тот, чей разум неколебим; не заблуждающийся, ведающий Брахмана, он утвержден в Брахмане.

||5-21||

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||५-२१||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21||

bāhyasparśeṣvasaktātmā vindatyātmani yatsukham । БхГ 5.21
sa brahmayogayuktātmā sukhamakṣayamaśnute ॥21 БхГ 5.21॥


Тот, чья душа не связана с внешними касаниями, находит счастье в собственной душе; непреходящее счастье вкушает тот, чья Душа сопряжена в постижении [истины] с Брахманом.

||5-22||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||५-२२||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te . ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ||5-22||

ye hi saṃsparśajā bhogā duḥkhayonaya eva te । БхГ 5.22
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥22 БхГ 5.22॥


Те же наслаждения, что рождены касаниями, чреваты страданием поистине, имеют начало и конец, о сын Кунти; мудрый не радуется им.

||5-23||

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||५-२३||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt . kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||5-23||

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt । БхГ 5.23
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ॥23 БхГ 5.23॥


Тот же, кто способен здесь еще до избавления от тела противостоять напору желания и гнева, тот человек сопряжен, тот — счастлив.

||5-24||

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः | स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ||५-२४||

yo.antaḥsukho.antarārāmastathāntarjyotireva yaḥ . sa yogī brahmanirvāṇaṃ brahmabhūto.adhigacchati ||5-24||

yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ । БхГ 5.24
sa yogī brahmanirvāṇaṃ brahmabhūto'dhigacchati ॥24 БхГ 5.24॥


Кто обретает счастье внутри, радость внутри [себя], в ком внутренний свет, тот сопряженный, с Брахманом слиянный, достигает угасания в Брахмане.

||5-25||

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः | छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||५-२५||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ . chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ । БхГ 5.25
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥25 БхГ 5.25॥


Обретают угасание в Брахмане мудрецы, истребившие грехи, рассекшие двойственность, Себя подчинившие, в благе всех существ находящие радость.

||5-26||

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||५-२६||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām । БхГ 5.26
abhito brahmanirvāṇaṃ vartate viditātmanām ॥26 БхГ 5.26॥


Для подвижников, подчинивших помышления, отринувших желание и гнев, Себя познавших, — близко угасание в Брахмане.

||5-27||

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||५-२७||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ . prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||5-27||

sparśānkṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ । БхГ 5.27
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥27 БхГ 5.27॥


Внешние касания вовне изгнав, взор утвердив посреди бровей, через нос проходящие вдох и выдох выровняв,

||5-28||

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||५-२८||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ . vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||5-28||

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ । БхГ 5.28
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥28 БхГ 5.28॥


Мудрец, обуздавший чувства, мысль, разум, сосредоточившийся на избавлении, лишенный желания, страха и гнева, поистине — он навсегда избавлен.

||5-29||

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||५-२९||

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29||

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram । БхГ 5.29
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ॥29 БхГ 5.29॥


Познав меня как того, кто приемлет жертвоприношения и подвижничество, великого владыку вселенной, друга всех живых существ, он достигает покоя.

Глава 6

||6-1||

श्रीभगवानुवाच | अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||६-१||

śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||

śrībhagavānuvāca । БхГ 6.1
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ । БхГ 6.1
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ॥1 БхГ 6.1॥


Преславный Господь сказал:
Кто должное деяние творит, на плод деяния не полагаясь, тот и есть отрешенный, тот и есть сопряженный, а не тот, кто не возжигает огня и не совершает обрядов.

||6-2||

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||६-२||

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava . na hyasaṃnyastasaṅkalpo yogī bhavati kaścana ||6-2||

yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava । БхГ 6.2
na hyasannyastasaṅkalpo yogī bhavati kaścana ॥2 БхГ 6.2॥


То, что называют отрешением, знай, и есть сопряжение, о сын Панду, ибо никто не становится сопряженным, не отрешившись от умысла.

||6-3||

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते ||६-३||

ārurukṣormuneryogaṃ karma kāraṇamucyate . yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ||6-3||

ārurukṣormuneryogaṃ karma kāraṇamucyate । БхГ 6.3
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥3 БхГ 6.3॥


Для мудреца, старающегося возвыситься до сопряженности, средством почитается деяние. Для него же, до сопряженности [уже] возвысившегося, средством почитается покой.

||6-4||

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते | सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||६-४||

yadā hi nendriyārtheṣu na karmasvanuṣajjate . sarvasaṅkalpasaṃnyāsī yogārūḍhastadocyate ||6-4||

yadā hi nendriyārtheṣu na karmasvanuṣajjate । БхГ 6.4
sarvasaṅkalpasannyāsī yogārūḍhastadocyate ॥4 БхГ 6.4॥


И если он ни к предметам чувств, ни к деяниям не привязан, отрешившийся от всякого умысла, возвысившимся до сопряжения почитают его.

||6-5||

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||६-५||

uddharedātmanātmānaṃ nātmānamavasādayet . ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ||6-5||

uddharedātmanātmānaṃ nātmānamavasādayet । БхГ 6.5
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥5 БхГ 6.5॥


Да возвысит он себя собою, да не унизит себя; ибо он сам есть друг самому себе, сам — самому себе враг.

||6-6||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः | अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||६-६||

bandhurātmātmanastasya yenātmaivātmanā jitaḥ . anātmanastu śatrutve vartetātmaiva śatruvat ||6-6||

bandhurātmātmanastasya yenātmaivātmanā jitaḥ । БхГ 6.6
anātmanastu śatrutve vartetātmaiva śatruvat ॥6 БхГ 6.6॥


Сам себе друг — кто победил себя собою; с не овладевшим же собой, самая Душа его во вражде пребывает, врагу подобно.

||6-7||

जितात्मनः प्रशान्तस्य परमात्मा समाहितः | शीतोष्णसुखदुःखेषु तथा मानापमानयोः ||६-७||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ . śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ||6-7||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ । БхГ 6.7
śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ ॥7 БхГ 6.7॥


Кто победил себя, в том, умиротворенном, Превышний Дух сосредоточен — и в зной, и в холод, в счастье и в несчастье, также в чести и в бесчестии.

||6-8||

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||६-८||

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ . yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6-8||

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ । БхГ 6.8
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥8 БхГ 6.8॥


Сопряженный, чей дух удовлетворен знанием и познанием, вознесшийся, победивший страсти, зовется к сопряжению обращенным, для него одинаковы глина, и камень, и золото.

||6-9||

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||६-९||

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu . sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ||6-9||

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu । БхГ 6.9
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥9 БхГ 6.9॥


Отмечен тот, кто друзей, приятелей, врагов, безразличных, посторонних, ненавистных и родных, благочестивых и грешных — мыслит как равных.

||6-10||

योगी युञ्जीत सततमात्मानं रहसि स्थितः | एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||६-१०||

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ . ekākī yatacittātmā nirāśīraparigrahaḥ ||6-10||

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ । БхГ 6.10
ekākī yatacittātmā nirāśīraparigrahaḥ ॥10 БхГ 6.10॥


Да сопрягает сопряженный постоянно Себя, пребывая скрытно, в уединении, обуздавший мысль свою и Себя, лишенный упований, неимущий.

||6-11||

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ||६-११||

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ . nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||6-11||

śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ । БхГ 6.11
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ॥11 БхГ 6.11॥


В чистом месте воздвигнув твердую опору для себя, не слишком возвышенную и не слишком низкую, покрытую тканью, оленьей шкурой и травою куша, одна над другой,

||6-12||

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||६-१२||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ । БхГ 6.12
upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥12 БхГ 6.12॥


Сосредоточив сознание на одном, подавивший деятельность мысли и чувств, воссев на той опоре, да прибегнет он к йоге ради самоочищения.

||6-13||

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः | सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||६-१३||

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ . samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ||6-13||

samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ । БхГ 6.13
samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ॥13 БхГ 6.13॥


Тело, голову и шею ровно держа и неподвижно, стойкий, взор направив на кончик носа и не оглядываясь по сторонам,

||6-14||

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः | मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||६-१४||

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ . manaḥ saṃyamya maccitto yukta āsīta matparaḥ ||6-14||

praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ । БхГ 6.14
manaḥ saṃyamya maccitto yukta āsīta matparaḥ ॥14 БхГ 6.14॥


Умиротворенный Душою и лишенный страха, твердый в исполнении обета целомудрия, сознание подавив, мыслью ко мне обратившись, сопряженный, да восседает, поглощенный только мною.

||6-15||

युञ्जन्नेवं सदात्मानं योगी नियतमानसः | शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||६-१५||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ . śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||6-15||

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ । БхГ 6.15
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ॥15 БхГ 6.15॥


Всегда так сопрягающий Себя, с подчиненной душою, достигает сопряженный мира, в упокоении завершающегося, что во мне пребывает.

||6-16||

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः | न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||६-१६||

nātyaśnatastu yogo.asti na caikāntamanaśnataḥ . na cātisvapnaśīlasya jāgrato naiva cārjuna ||6-16||

nātyaśnatastu yogo'sti na caikāntamanaśnataḥ । БхГ 6.16
na cātisvapnaśīlasya jāgrato naiva cārjuna ॥16 БхГ 6.16॥


Не для того йога, кто переедает, и не для того, кто совсем не ест, не для того, кто привык много спать, но и не для [постоянно] бдящего, о Арджуна.

||6-17||

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||६-१७||

yuktāhāravihārasya yuktaceṣṭasya karmasu . yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6-17||

yuktāhāravihārasya yuktaceṣṭasya karmasu । БхГ 6.17
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥17 БхГ 6.17॥


Для того, кто умерен в снедании и отдохновении, кто умерен в движениях во время деяний, кто умерен во сне и в бодрствовании, существует йога, истребляющая страдания.

||6-18||

यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||६-१८||

yadā viniyataṃ cittamātmanyevāvatiṣṭhate . niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ||6-18||

yadā viniyataṃ cittamātmanyevāvatiṣṭhate । БхГ 6.18
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥18 БхГ 6.18॥


Когда же подчиненная мысль в Себе лишь самом утвердится, тогда, нечувствительный ко всем желаниям, зовется он обращенным к сопряжению.

||6-19||

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||६-१९||

yathā dīpo nivātastho neṅgate sopamā smṛtā . yogino yatacittasya yuñjato yogamātmanaḥ ||6-19||

yathā dīpo nivātastho neṅgate sopamā smṛtā । БхГ 6.19
yogino yatacittasya yuñjato yogamātmanaḥ ॥19 БхГ 6.19॥


Как не мигает светильник в безветренном месте — это сравнение относят к сопряженному, обуздавшему мысль, сопрягающему Себя в йоге.

||6-20||

यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||६-२०||

yatroparamate cittaṃ niruddhaṃ yogasevayā . yatra caivātmanātmānaṃ paśyannātmani tuṣyati ||6-20||

yatroparamate cittaṃ niruddhaṃ yogasevayā । БхГ 6.20
yatra caivātmanātmānaṃ paśyannātmani tuṣyati ॥20 БхГ 6.20॥


Где мысль замирает, сдержанная соблюдением йоги, и где зрящий Себя Собою в Себе довольство обретает.

||6-21||

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||६-२१||

sukhamātyantikaṃ yattad buddhigrāhyamatīndriyam . vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ||6-21||

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam । БхГ 6.21
vetti yatra na caivāyaṃ sthitaścalati tattvataḥ ॥21 БхГ 6.21॥


То, что как высочайшее счастье, доступное разуму и выходящее за пределы чувств, он воспринимает, в чем утвердившись, он уже не отпадает от истины,

||6-22||

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||६-२२||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ । БхГ 6.22
yasminsthito na duḥkhena guruṇāpi vicālyate ॥22 БхГ 6.22॥


Что обретя, он уже другого обретения не мыслит, это превосходящего, в чем утвердившись, он уже даже тяжким горем не бывает потрясен,

||6-23||

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||६-२३||

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam . sa niścayena yoktavyo yogo.anirviṇṇacetasā ||6-23||

taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasañjñitam । БхГ 6.23
sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥23 БхГ 6.23॥


То следует знать как называемое йогою, приверженностью, отверженное от подверженности страданию. Та йога должна свершаться с решимостью, с беспечальным сердцем.

||6-24||

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||६-२४||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ । БхГ 6.24
manasaivendriyagrāmaṃ viniyamya samantataḥ ॥24 БхГ 6.24॥


Отринув все без остатка желания, в умысле коренящиеся, мыслью подавив сонм чувств, [откуда бы ни нахлынули они],

||6-25||

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ||६-२५||

śanaiḥ śanairuparamed buddhyā dhṛtigṛhītayā . ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ||6-25||

śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā । БхГ 6.25
ātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayet ॥25 БхГ 6.25॥


Пусть успокаивает себя мало-помалу разумением, твердостью обузданным, и, мысль внутри Себя укрепив, да не помышляет ни о чем больше.

||6-26||

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ||६-२६||

yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26||

yato yato niścarati manaścañcalamasthiram । БхГ 6.26
tatastato niyamyaitadātmanyeva vaśaṃ nayet ॥26 БхГ 6.26॥


Чем бы ни влеклась колеблющаяся и нестойкая мысль, от того отвратив ее, Себе единому в подчинение ее да приведет.

||6-27||

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् | उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ||६-२७||

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam . upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ||6-27||

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam । БхГ 6.27
upaiti śāntarajasaṃ brahmabhūtamakalmaṣam ॥27 БхГ 6.27॥


Ибо высшее счастье к тому сопряженному приходит, чья мысль умиротворена, чья усмирена страсть, кто, безгрешный, становится един с Брахманом.

||6-28||

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः | सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||६-२८||

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ . sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ||6-28||

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ । БхГ 6.28
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ॥28 БхГ 6.28॥


Так всегда сопрягая Себя, от грехов избавленный, беспредельное счастье соприкосновения с Брахманом вкушает сопряженный.

||6-29||

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||६-२९||

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani । БхГ 6.29
īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥29 БхГ 6.29॥


Себя, пребывающего во всех существах, и все существа в себе видит сопряженный с сопряжением, на все равно взирающий.

||6-30||

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||६-३०||

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati । БхГ 6.30
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ॥30 БхГ 6.30॥


Кто всюду видит меня и все во мне видит, для того я не пропадаю и тот не пропадает для меня.

||6-31||

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ||६-३१||

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31||

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ । БхГ 6.31
sarvathā vartamāno'pi sa yogī mayi vartate ॥31 БхГ 6.31॥


Меня, во всех существах пребывающего, кто почитает, в единстве утвержденный, где бы ни существовал он, тот сопряженный существует во мне.

||6-32||

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः ||६-३२||

ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||

ātmaupamyena sarvatra samaṃ paśyati yo'rjuna । БхГ 6.32
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ॥32 БхГ 6.32॥


Кто, прибегнув к уподоблению себе, равным все видит, о Арджуна, будь то в радости или в горе, тот почитается высочайшим из сопряженных.

||6-33||

अर्जुन उवाच | योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||६-३३||

arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33||

arjuna uvāca । БхГ 6.33
yo'yaṃ yogastvayā proktaḥ sāmyena madhusūdana । БхГ 6.33
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ॥33 БхГ 6.33॥


Арджуна сказал:
Для этой сопряженности, которую ты объявил уравновешенностью, о Губитель Мадху, твердой основы не вижу я вследствие [нашей] изменчивости.

||6-34||

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||६-३४||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham . tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ||6-34||

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham । БхГ 6.34
tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram ॥34 БхГ 6.34॥


Ведь изменчива [у человека] мысль, о Кришна, беспокойна, упряма, упорна, я думаю, подчинить ее, как ветер, необычайно трудно.

||6-35||

श्रीभगवानुवाच | असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||६-३५||

śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35||

śrībhagavānuvāca । БхГ 6.35
asaṃśayaṃ mahābāho mano durnigrahaṃ calam । БхГ 6.35
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥35 БхГ 6.35॥


Преславный Господь сказал:
Несомненно, о мощнорукий, трудно подчинить мятущуюся мысль, но ею овладевают, о сын Кунти, через усердие и бесстрастие.

||6-36||

असंयतात्मना योगो दुष्प्राप इति मे मतिः | वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ||६-३६||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ . vaśyātmanā tu yatatā śakyo.avāptumupāyataḥ ||6-36||

asaṃyatātmanā yogo duṣprāpa iti me matiḥ । БхГ 6.36
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥36 БхГ 6.36॥


Труднодостижимо сопряжение, я полагаю, для того, кто не обуздал себя, но для владеющего собою, для усердного, возможно достичь его [должными] средствами.

||6-37||

अर्जुन उवाच | अयतिः श्रद्धयोपेतो योगाच्चलितमानसः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||६-३७||

arjuna uvāca . ayatiḥ śraddhayopeto yogāccalitamānasaḥ . aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||6-37||

arjuna uvāca । БхГ 6.37
ayatiḥ śraddhayopeto yogāccalitamānasaḥ । БхГ 6.37
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ॥37 БхГ 6.37॥


Арджуна сказал:
Исполненный веры, но не отрешившийся, тот, чья мысль удаляется от йоги, не достигнув совершенства в сопряженности, каким путем идет он, о Кришна?

||6-38||

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति | अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||६-३८||

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati . apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||6-38||

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati । БхГ 6.38
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥38 БхГ 6.38॥


Ив том, и в другом сорвавшись, словно развеянное облако, не гибнет ли он, о мощнорукий, лишенный опоры, заблудившийся на пути к Брахману?

||6-39||

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||६-३९||

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39||

etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ । БхГ 6.39
tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ॥39 БхГ 6.39॥


Это мое сомнение, о Кришна, благоволи до конца разрешить, ибо ведь нет никого, кроме тебя, кто бы сомнение это разрешить был способен!

||6-40||

श्रीभगवानुवाच | पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ||६-४०||

śrībhagavānuvāca . pārtha naiveha nāmutra vināśastasya vidyate . na hi kalyāṇakṛtkaścid durgatiṃ tāta gacchati ||6-40||

śrībhagavānuvāca । БхГ 6.40
pārtha naiveha nāmutra vināśastasya vidyate । БхГ 6.40
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati ॥40 БхГ 6.40॥


Преславный Господь сказал:
О Партха, ни здесь, ни в ином мире нет гибели для него. Ибо никто, благое творящий, не вступает, сын мой, на пагубный путь.

||6-41||

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ||६-४१||

prāpya puṇyakṛtāṃ lokānuṣitvā śāśvatīḥ samāḥ . śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo.abhijāyate ||6-41||

prāpya puṇyakṛtāṁllokānuṣitvā śāśvatīḥ samāḥ । БхГ 6.41
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate ॥41 БхГ 6.41॥


Достигнув миров праведников и проведя там несчетные годы, в доме честных и почтенных [людей] вновь рождается отпавший от йоги.

||6-42||

अथवा योगिनामेव कुले भवति धीमताम् | एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||६-४२||

athavā yogināmeva kule bhavati dhīmatām . etaddhi durlabhataraṃ loke janma yadīdṛśam ||6-42||

atha vā yogināmeva kule bhavati dhīmatām । БхГ 6.42
etaddhi durlabhataraṃ loke janma yadīdṛśam ॥42 БхГ 6.42॥


Или же он появляется в роду сопряженных, наделенных мудростью, а рождение, подобное этому, очень нелегко обрести в мире.

||6-43||

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् | यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||६-४३||

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43||

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam । БхГ 6.43
yatate ca tato bhūyaḥ saṃsiddhau kurunandana ॥43 БхГ 6.43॥


Тогда приемлет он просветленность свою из прежнего воплощения и опять затем стремится к совершенству, о радость куру.

||6-44||

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||६-४४||

pūrvābhyāsena tenaiva hriyate hyavaśo.api saḥ . jijñāsurapi yogasya śabdabrahmātivartate ||6-44||

pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ । БхГ 6.44
jijñāsurapi yogasya śabdabrahmātivartate ॥44 БхГ 6.44॥


Ибо тем прежним усердием влечется он [все далее] даже помимо воли, а тот, кто познания йоги жаждет, выходит за пределы Брахмана-Слова.

||6-45||

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||६-४५||

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45||

prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ । БхГ 6.45
anekajanmasaṃsiddhastato yāti parāṃ gatim ॥45 БхГ 6.45॥


Со рвением же прилагающий силы сопряженный, очистившийся от грехов, совершенствующийся на протяжении многих рождений, достигает затем высшего убежища.

||6-46||

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः | कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||६-४६||

tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ । БхГ 6.46
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ॥46 БхГ 6.46॥


Сопряженный превосходит подвижников, считается он даже знающих превосходящим, и творящих обряды сопряженный превосходит. Поэтому будь сопряженным, о Арджуна!

||6-47||

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||६-४७||

yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6-47||

yogināmapi sarveṣāṃ madgatenāntarātmanā । БхГ 6.47
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ॥47 БхГ 6.47॥


Из всех же сопряженных тот, кто внутренним существом своим ушедший в меня почитает меня, исполненный веры, полагается сопряженнейшим со мною.

Глава 7

||7-1||

श्रीभगवानुवाच | मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः | असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||७-१||

śrībhagavānuvāca . mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ . asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ||7-1||

śrībhagavānuvāca । БхГ 7.1
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ । БхГ 7.1
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu ॥1 БхГ 7.1॥


Преславный Господь сказал:
Выслушай же, о Партха, как, прилепляющийся ко мне мыслью, [путем] сопряжения сопрягаясь, ты, нашедший во мне опору, непременно всецело меня познаешь.

||7-2||

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः | यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ||७-२||

jñānaṃ te.ahaṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ . yajjñātvā neha bhūyo.anyajjñātavyamavaśiṣyate ||7-2||

jñānaṃ te'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ । БхГ 7.2
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥2 БхГ 7.2॥


То знание вместе с познанием я поведаю тебе до конца, коим овладевшему уже не остается в сем мире ничего, что бы еще познать было должно.

||7-3||

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||७-३||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye . yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ||7-3||

manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye । БхГ 7.3
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ ॥3 БхГ 7.3॥


Из тысяч людей едва один старается достичь совершенства, а из старающихся и достигших едва один кто-либо истинно знает меня.

||7-4||

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ||७-४||

bhūmirāpo.analo vāyuḥ khaṃ mano buddhireva ca . ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||7-4||

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca । БхГ 7.4
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ॥4 БхГ 7.4॥


Земля, вода, огонь, ветер, пространство, сознание, разум, а также самость — такова моя восьмичастно разделенная природа.

||7-5||

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् ||७-५||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ||7-5||

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām । БхГ 7.5
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ॥5 БхГ 7.5॥


То — низшая; узнай же о другой, высшей моей природе, о мощнорукий, которая есть духовное существо, ею же поддерживается этот мир.

||7-6||

एतद्योनीनि भूतानि सर्वाणीत्युपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ||७-६||

etadyonīni bhūtāni sarvāṇītyupadhāraya . ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ||7-6||

etadyonīni bhūtāni sarvāṇītyupadhāraya । БхГ 7.6
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥6 БхГ 7.6॥


Помни, что живые существа — все из этого лона. Я же — всего мира в происхождение и растворение.

||7-7||

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय | मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||७-७||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya . mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ||7-7||

mattaḥ parataraṃ nānyatkiñcidasti dhanañjaya । БхГ 7.7
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ॥7 БхГ 7.7॥


Нет ничего высшего, нежели я, о Завоеватель богатств, вся эта вселенная нанизана на мне, как жемчуга на нити.

||7-8||

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ||७-८||

raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||

raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ । БхГ 7.8
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ॥8 БхГ 7.8॥


Я есмь вкус в воде, о сын Кунти, я — свет в луне и солнце, священный слог во всех Ведах, звук в пространстве, сила в мужах,

||7-9||

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ | जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||७-९||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau । БхГ 7.9
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ॥9 БхГ 7.9॥


Чистый запах в земле, я есмь и яркость в пламени, я — жизнь во всех существах и подвижничество в подвижниках.

||7-10||

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||७-१०||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam . buddhirbuddhimatāmasmi tejastejasvināmaham ||7-10||

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam । БхГ 7.10
buddhirbuddhimatāmasmi tejastejasvināmaham ॥10 БхГ 7.10॥


Знай, о Партха, что я — вечное семя всех существ, я есмь мудрость мудрых, отвага отважных я.

||7-11||

बलं बलवतां चाहं कामरागविवर्जितम् | धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||७-११||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam . dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha ||7-11||

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam । БхГ 7.11
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥11 БхГ 7.11॥


Я же — мощь мощных, свободная от желания и страсти, в существах я — желание, не противное добродетели, о бык среди бхаратов.

||7-12||

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये | मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||७-१२||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye . matta eveti tānviddhi na tvahaṃ teṣu te mayi ||7-12||

ye caiva sāttvikā bhāvā rājasāstāmasāśca ye । БхГ 7.12
matta eveti tānviddhi na tvahaṃ teṣu te mayi ॥12 БхГ 7.12॥


И какие ни бывают состояния — истовости, страстности либо косности, — знай, все они от меня, я же не в них, как они — не во мне.

||7-13||

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||७-१३||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat . mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ||7-13||

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat । БхГ 7.13
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ॥13 БхГ 7.13॥


Этими тремя качественными состояниями ослепленный, не узнает весь этот мир меня, их превосходящего, нетленного.

||7-14||

दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ||७-१४||

daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te ||7-14||

daivī hyeṣā guṇamayī mama māyā duratyayā । БхГ 7.14
māmeva ye prapadyante māyāmetāṃ taranti te ॥14 БхГ 7.14॥


Ибо трудноодолима эта моя божественная, из нитей-качеств слагаемая майя, но те, кто прибегнут ко мне, эту майю преодолеют.

||7-15||

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृतज्ञाना आसुरं भावमाश्रिताः ||७-१५||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ . māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ||7-15||

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ । БхГ 7.15
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ ॥15 БхГ 7.15॥


Не прибегают ко мне злодеи, заблудшие, низкие среди людей, чье знание похищено майей, кто склоняется к демонскому бытию.

||7-16||

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||७-१६||

caturvidhā bhajante māṃ janāḥ sukṛtino.arjuna . ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||7-16||

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna । БхГ 7.16
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥16 БхГ 7.16॥


Четырех родов добродетельные люди почитают меня, о Арджуна: страждущий, взыскующий знания, пользы домогающийся и знающий, о бык среди бхаратов.

||7-17||

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||७-१७||

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate . priyo hi jñānino.atyarthamahaṃ sa ca mama priyaḥ ||7-17||

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate । БхГ 7.17
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ ॥17 БхГ 7.17॥


От них отличен знающий, постоянно сопряженный, исполненный преданности единому, ибо превыше [всего] дорог я знающему и он мне дорог.

||7-18||

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् | आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ||७-१८||

udārāḥ sarva evaite jñānī tvātmaiva me matam . āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ||7-18||

udārāḥ sarva evaite jñānī tvātmaiva me matam । БхГ 7.18
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ॥18 БхГ 7.18॥


Благородны все они, но знающий почитается мною, словно то — я сам, ибо он утверждается во мне, духом сопряженный, как в убежище, выше которого нет.

||7-19||

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||७-१९||

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate . vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||7-19||

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate । БхГ 7.19
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥19 БхГ 7.19॥


По прошествии многих рождений обладающий знанием приходит ко мне, [ведая]: «Васудева есть все», но найти такого, духом великого, нелегко!

||7-20||

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||७-२०||

kāmaistaistairhṛtajñānāḥ prapadyante.anyadevatāḥ . taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||7-20||

kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ । БхГ 7.20
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥20 БхГ 7.20॥


Те же, чье знание похищено всяческими желаниями, прибегают к иным божествам, утверждаясь во всяческих запретах, замкнутые собственной природой.

||7-21||

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||७-२१||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati . tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||7-21||

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati । БхГ 7.21
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ॥21 БхГ 7.21॥


Кто бы из поклоняющихся какой бы образ ни хотел почтить верою, его ту веру в него я утверждаю неколебимо.

||7-22||

स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च ततः कामान्मयैव विहितान्हि तान् ||७-२२||

sa tayā śraddhayā yuktastasyārādhanamīhate . labhate ca tataḥ kāmānmayaivavihitānhi tān ||7-22||

sa tayā śraddhayā yuktastasyā rādhanamīhate । БхГ 7.22
labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥22 БхГ 7.22॥


Наделенный тою верой, он его благоволения ищет и оттого получает исполнение желаний, — но мною же предопределенное.

||7-23||

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ||७-२३||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām . devāndevayajo yānti madbhaktā yānti māmapi ||7-23||

antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām । БхГ 7.23
devāndevayajo yānti madbhaktā yānti māmapi ॥23 БхГ 7.23॥


Недолговечен, однако, плод, обретаемый теми малоумными. Жертвующие богам идут к богам, преданные же мне идут ко мне.

||7-24||

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः | परं भावमजानन्तो ममाव्ययमनुत्तमम् ||७-२४||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ . paraṃ bhāvamajānanto mamāvyayamanuttamam ||7-24||

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ । БхГ 7.24
paraṃ bhāvamajānanto mamāvyayamanuttamam ॥24 БхГ 7.24॥


Непроявленного, подверженным проявлению мнят меня неразумные, не ведающие высшей моей природы, нетленной, непревосходимой.

||7-25||

नाहं प्रकाशः सर्वस्य योगमायासमावृतः | मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||७-२५||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ . mūḍho.ayaṃ nābhijānāti loko māmajamavyayam ||7-25||

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ । БхГ 7.25
mūḍho'yaṃ nābhijānāti loko māmajamavyayam ॥25 БхГ 7.25॥


Не для каждого явен я, окутанный волшбою сопряжения; этот заблудший мир не знает меня, нерожденного, нетленного.

||7-26||

वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु वेद न कश्चन ||७-२६||

vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26||

vedāhaṃ samatītāni vartamānāni cārjuna । БхГ 7.26
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ॥26 БхГ 7.26॥


Я ведаю минувшие существа, и настоящие, о Арджуна, и будущие; меня же не ведает никто.

||7-27||

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ||७-२७||

icchādveṣasamutthena dvandvamohena bhārata . sarvabhūtāni sammohaṃ sarge yānti parantapa ||7-27||

icchādveṣasamutthena dvandvamohena bhārata । БхГ 7.27
sarvabhūtāni sammohaṃ sarge yānti parantapa ॥27 БхГ 7.27॥


Все существа в сотворенном мире, о Бхарата, из-за ослепления двойственностью, происходящего от влечения и отвращения, впадают в заблуждение, о каратель врагов.

||7-28||

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||७-२८||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām . te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||7-28||

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām । БхГ 7.28
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ॥28 БхГ 7.28॥


Но те люди, творящие добрые дела, чей грех пришел к концу, избавившиеся от ослепления двойственностью, почитают меня, твердые в исполнении обетов.

||7-29||

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||७-२९||

jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29||

jarāmaraṇamokṣāya māmāśritya yatanti ye । БхГ 7.29
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ॥29 БхГ 7.29॥


Те, кто, ко мне прибегнув, стремятся избавиться от старости и смерти, те Брахмана ведают всецело, и о том, что [у них] превыше Себя, и о деянии досконально.

||7-30||

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः | प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||७-३०||

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ . prayāṇakāle.api ca māṃ te viduryuktacetasaḥ ||7-30||

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ । БхГ 7.30
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ ॥30 БхГ 7.30॥


Те, что знают меня как то, что превыше существ и превыше божеств, и как то, что превыше жертв, те, сопряженные сердцем, знают меня и в час кончины.

Глава 8

||8-1||

अर्जुन उवाच | किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ||८-१||

arjuna uvāca . kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama . adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||8-1||

arjuna uvāca । БхГ 8.1
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama । БхГ 8.1
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ॥1 БхГ 8.1॥


Арджуна сказал:
Что есть Брахман, что — то, что превыше Себя, и что — деяние, Всевышний Муж, и что называют тем, что превыше существ, о чем говорят как о том, что превыше божеств?

||8-2||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन | प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ||८-२||

adhiyajñaḥ kathaṃ ko.atra dehe.asminmadhusūdana . prayāṇakāle ca kathaṃ jñeyo.asi niyatātmabhiḥ ||8-2||

adhiyajñaḥ kathaṃ ko'tra dehe'sminmadhusūdana । БхГ 8.2
prayāṇakāle ca kathaṃ jñeyo'si niyatātmabhiḥ ॥2 БхГ 8.2॥


Что и как пребывает здесь, в этом теле, тем, что над жертвами, о Губитель Мадху, и как познают тебя в час кончины подчинившие дух свой?

||8-3||

श्रीभगवानुवाच | अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ||८-३||

śrībhagavānuvāca . akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate . bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||8-3||

śrībhagavānuvāca । БхГ 8.3
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate । БхГ 8.3
bhūtabhāvodbhavakaro visargaḥ karmasañjñitaḥ ॥3 БхГ 8.3॥


Преславный Господь сказал:
Непреходящее, высшее — именуется Брахманом, своя природа — тем, что превыше Себя, творение, вводящее существа в бытие, обозначается как деяние.

||8-4||

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् | अधियज्ञोऽहमेवात्र देहे देहभृतां वर ||८-४||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam . adhiyajño.ahamevātra dehe dehabhṛtāṃ vara ||8-4||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam । БхГ 8.4
adhiyajño'hamevātra dehe dehabhṛtāṃ vara ॥4 БхГ 8.4॥


Преходящее бытие — то, что превыше существ, что превыше божеств — то Муж, дух, а что над жертвами здесь, в этом теле, — то я сам, о лучший из воплощенных.

||8-5||

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् | यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||८-५||

antakāle ca māmeva smaranmuktvā kalevaram . yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||8-5||

antakāle ca māmeva smaranmuktvā kalevaram । БхГ 8.5
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ॥5 БхГ 8.5॥


Кто в час кончины обо мне одном помня, оставив тело, уходит, тот идет в мое бытие, в том нет сомнения.

||8-6||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः ||८-६||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram । БхГ 8.6
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥6 БхГ 8.6॥


О каком бытии помышляя, покидает он тело в конце, о сын Кунти, в то и входит он, всегда проникнутый тем бытием.

||8-7||

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च | मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः (orसंशयम्) ||८-७||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca । БхГ 8.7
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ॥7 БхГ 8.7॥


Потому во все времена вспоминай обо мне и сражайся; сознание и разумение мне посвятивший, ко мне же и придешь, без сомнения.

||8-8||

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||८-८||

orsaṃśayama abhyāsayogayuktena cetasā nānyagāminā . paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8-8||

abhyāsayogayuktena cetasā nānyagāminā । БхГ 8.8
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ॥8 БхГ 8.8॥


Мыслью, упражнением сопряженной с сопряжением, не отвлекающейся ни на что другое, следующий превышнему божественному Мужу к нему и идет, о Партха.

||8-9||

कविं पुराणमनुशासितार- मणोरणीयंसमनुस्मरेद्यः | सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमसः परस्तात् ||८-९||

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ . sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt ||8-9||

kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ । БхГ 8.9
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt ॥9 БхГ 8.9॥


Кто о древнем Мудреце вспоминает, о наставнике, что наименьшего меньше, вседержителе, чей непостижим образ, солнечноцветном, по ту сторону тьмы пребывающем,

||8-10||

प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव | भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ||८-१०||

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva . bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam ||8-10||

prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva । БхГ 8.10
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam ॥10 БхГ 8.10॥


В час ухода, мыслью неколебимый, исполненный преданности и силы сопряжения, правильно сосредоточив жизненную силу свою между бровей, тот идет к превышнему божественному Мужу.

||8-11||

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ||८-११||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ . yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye ||8-11||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ । БхГ 8.11
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṅgraheṇa pravakṣye ॥11 БхГ 8.11॥


Что Непреходящим называют Вед знатоки, куда подвижники уходят, отрешившиеся от страстей, к чему стремясь, блюдут обет целомудрия, то — обитель, которую я опишу тебе вкратце.

||8-12||

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूध्न्यार्धायात्मनः प्राणमास्थितो योगधारणाम् ||८-१२||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca . mūdhnyā^^rdhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||8-12||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca । БхГ 8.12
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥12 БхГ 8.12॥


Тела врата все затворив, удерживая сознание в сердце, направив жизненную силу свою к макушке, утвердившийся в удержании сопряжения,

||8-13||

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||८-१३||

omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||

omityekākṣaraṃ brahma vyāharanmāmanusmaran । БхГ 8.13
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ॥13 БхГ 8.13॥


Кто, слог Ом единый, что есть Брахман, произнося и меня вспоминая, уходит, покидая тело, тот идет высшим путем.

||8-14||

अनन्यचेताः सततं यो मां स्मरति नित्यशः | तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||८-१४||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ । БхГ 8.14
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥14 БхГ 8.14॥


Кто всегда и постоянно помнит обо мне, ни на что другое мысль не обращая, для того сопряженного, постоянно сопряжению приверженного, я легко достижим, о Партха.

||8-15||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् | नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||८-१५||

māmupetya punarjanma duḥkhālayamaśāśvatam . nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15||

māmupetya punarjanma duḥkhālayamaśāśvatam । БхГ 8.15
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ॥15 БхГ 8.15॥


Ко мне придя, нового рождения, недолговечного логова страдания, уже не обретают великие духом, высшего совершенства достигшие.

||8-16||

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||८-१६||

ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||

ā brahmabhuvanāllokāḥ punarāvartino'rjuna । БхГ 8.16
māmupetya tu kaunteya punarjanma na vidyate ॥16 БхГ 8.16॥


Все миры, от обители Брахмы начиная, обречены на возврат к жизни, о Арджуна; меня же достигнув, о сын Кунти, нового рождения не обретают.

||8-17||

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||८-१७||

sahasrayugaparyantamaharyad brahmaṇo viduḥ . rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17||

sahasrayugaparyantamaharyadbrahmaṇo viduḥ । БхГ 8.17
rātriṃ yugasahasrāntāṃ te'horātravido janāḥ ॥17 БхГ 8.17॥


Кто знает о протяженности дня Брахмы в тысячу юг и о протяженности ночи его в тысячу юг, те люди — истинные знатоки Дня и Ночи.

||8-18||

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ||८-१८||

avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame . rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame । БхГ 8.18
rātryāgame pralīyante tatraivāvyaktasañjñake ॥18 БхГ 8.18॥


С приходом Дня возникают из Непроявленного все проявления, с приходом Ночи в том же они растворяются, называемом Непроявленным.

||8-19||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||८-१९||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate । БхГ 8.19
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥19 БхГ 8.19॥


И этот сонм существ, рождаясь снова и снова, растворяется неизбежно с приходом Ночи, о Партха, и появляется с приходом Дня.

||8-20||

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः | यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||८-२०||

parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20||

parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ । БхГ 8.20
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥20 БхГ 8.20॥


Но выше этого Непроявленного есть другое, вечное непроявленное бытие, которое не гибнет и тогда, когда все существа погибают.

||8-21||

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||८-२१||

avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim . yaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21||

avyakto'kṣara ityuktastamāhuḥ paramāṃ gatim । БхГ 8.21
yaṃ prāpya na nivartante taddhāma paramaṃ mama ॥21 БхГ 8.21॥


Непреходящим зовется это непроявленное, о нем говорят как о высшей цели, коей достигнув, уже не возвращаются. То моя высшая обитель.

||8-22||

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया | यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||८-२२||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā . yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā । БхГ 8.22
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ॥22 БхГ 8.22॥


То высший Дух, о Партха, достижимый только через безраздельную преданность, в ком пребывают все существа, кем все это проникнуто.

||8-23||

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||८-२३||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ । БхГ 8.23
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ॥23 БхГ 8.23॥


В какое время сопряженные уходят, чтобы уже не вернуться, и в какое время уйдя, возвращаются, я расскажу тебе, о бык среди бхаратов.

||8-24||

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||८-२४||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . tatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||

agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam । БхГ 8.24
tatra prayātā gacchanti brahma brahmavido janāḥ ॥24 БхГ 8.24॥


Огонь, свет, день, светлая половина месяца, шесть месяцев северного пути солнца — люди, что ушли той стезей, идут к Брахману, ведающие Брахмана.

||8-25||

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||८-२५||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam . tatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam । БхГ 8.25
tatra cāndramasaṃ jyotiryogī prāpya nivartate ॥25 БхГ 8.25॥


Дым, ночь, также темная половина месяца, шесть месяцев южного пути солнца — сопряженный, той стезей [ушедший], обретя свет луны, возвращается.

||8-26||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||८-२६||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate । БхГ 8.26
ekayā yātyanāvṛttimanyayāvartate punaḥ ॥26 БхГ 8.26॥


Ибо эти светлый и темный пути почитаются вечными в мире. Одним уходят безвозвратно, другим уйдя, возвращаются снова.

||8-27||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन | तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||८-२७||

naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||

naite sṛtī pārtha jānanyogī muhyati kaścana । БхГ 8.27
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥27 БхГ 8.27॥


Знающий эти стези сопряженный никогда не впадет в заблуждение, о Партха. Поэтому во все времена, о Арджуна, да пребудешь ты сопряжен с сопряжением.

||8-28||

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ||८-२८||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam । БхГ 8.28
atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyamsasa ॥28 БхГ 8.28॥


Тот добродетели плод, что указан для Вед, для жертвоприношений, для подвигов умерщвления плоти и еще для даров, — его превосходит сопряженный, ведающий все это, и в изначальную и высшую идет он обитель.

Глава 9

||9-1||

श्रीभगवानुवाच | इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||९-१||

śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||

śrībhagavānuvāca । БхГ 9.1
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave । БхГ 9.1
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase'śubhāt ॥1 БхГ 9.1॥


Преславный Господь сказал:
Это тайное из тайных поведаю тебе, незлобивому, знание в сочетании с познанием, которое узнав, ты избавишься от недоброго.

||9-2||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||९-२||

rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||

rājavidyā rājaguhyaṃ pavitramidamuttamam । БхГ 9.2
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ॥2 БхГ 9.2॥


Царственное знание, царственная тайна, высшее очищение — въяве постижимо оно, с законом согласно, легко осуществить его. Оно — нетленно.

||9-3||

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||९-३||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||

aśraddadhānāḥ puruṣā dharmasyāsya parantapa । БхГ 9.3
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ॥3 БхГ 9.3॥


Люди, что не веруют в этот закон, о каратель врагов, не достигнув меня, возвращаются на путь смертного круговорота.

||9-4||

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना | मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||९-४||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā । БхГ 9.4
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ॥4 БхГ 9.4॥


Мною в непроявленном образе проникнут весь этот мир; во мне все существа имеют пребывание, но я не пребываю в них.

||9-5||

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||९-५||

na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||

na ca matsthāni bhūtāni paśya me yogamaiśvaram । БхГ 9.5
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ॥5 БхГ 9.5॥


Но и не пребывают во мне существа; узри мою владычную йогу. Дух [сокровенный] мой, который есть начало существ, поддерживает существа, но не пребывает в существах.

||9-6||

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||९-६||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān । БхГ 9.6
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥6 БхГ 9.6॥


Как пребывает постоянно в пространстве великий всепроникающий воздух, так, пойми, и все существа пребывают во мне.

||9-7||

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||९-७||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām । БхГ 9.7
kalpakṣaye punastāni kalpādau visṛjāmyaham ॥7 БхГ 9.7॥


Все существа, о сын Кунти, идут в мою природу по окончании эры, и в начале эры я снова их из себя исторгаю.

||9-8||

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः | भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||९-८||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||

prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ । БхГ 9.8
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ॥8 БхГ 9.8॥


Опираясь на свою природу, снова и снова я исторгаю весь этот сонм существ, перед властью природы безвольных.

||9-9||

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु ||९-९||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya । БхГ 9.9
udāsīnavadāsīnamasaktaṃ teṣu karmasu ॥9 БхГ 9.9॥


И меня те деяния не связывают, о Завоеватель богатств, в бесстрастии пребывающего, к тем деяниям не пристающего.

||9-10||

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् | हेतुनानेन कौन्तेय जगद्विपरिवर्तते ||९-१०||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram । БхГ 9.10
hetunānena kaunteya jagadviparivartate ॥10 БхГ 9.10॥


Под моим надзором природа рождает движущееся и недвижное; по этой причине, о сын Кунти, и вращается мир.

||9-11||

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् | परं भावमजानन्तो मम भूतमहेश्वरम् ||९-११||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam । БхГ 9.11
paraṃ bhāvamajānanto mama bhūtamaheśvaram ॥11 БхГ 9.11॥


Принявшего человеческий образ презирают меня заблуждающиеся, не ведая моего высшего бытия великого владыки существ.

||9-12||

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः | राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||९-१२||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||

moghāśā moghakarmāṇo moghajñānā vicetasaḥ । БхГ 9.12
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ॥12 БхГ 9.12॥


Тщетны надежды, тщетны деяния, тщетны знания их, неумных, бесовской и демонской обманной природе предавшихся.

||9-13||

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||९-१३||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ । БхГ 9.13
bhajantyananyamanaso jñātvā bhūtādimavyayam ॥13 БхГ 9.13॥


Великие же духом, о Партха, божественной природе преданные, чтут меня безраздельно всею душою, зная меня как нетленное начало существ.

||9-14||

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः | नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||९-१४||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||

satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ । БхГ 9.14
namasyantaśca māṃ bhaktyā nityayuktā upāsate ॥14 БхГ 9.14॥


Вечно славящие меня и стремящиеся [ко мне], твердые в обетах и преклоняющиеся с преданностью, постоянно сопряженные почитают меня.

||9-15||

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||९-१५||

jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||

jñānayajñena cāpyanye yajanto māmupāsate । БхГ 9.15
ekatvena pṛthaktvena bahudhā viśvatomukham ॥15 БхГ 9.15॥


И другие, мне жертву знания приносящие, почитают меня как единого [либо] раздельно, как во все стороны обращенного многообразно.

||9-16||

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् | मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||९-१६||

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||

ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham । БхГ 9.16
mantro'hamahamevājyamahamagnirahaṃ hutam ॥16 БхГ 9.16॥


Я — обряд, я — жертва, я — возлияние предкам, я — священная трава, я — святое слово, я — жертвенное масло, я — огонь, я — в него приношение.

||9-17||

पिताहमस्य जगतो माता धाता पितामहः | वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ||९-१७||

pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||

pitāhamasya jagato mātā dhātā pitāmahaḥ । БхГ 9.17
vedyaṃ pavitramoṅkāra ṛksāma yajureva ca ॥17 БхГ 9.17॥


Я — отец этого мира, и мать, и устроитель, и прародитель, я — познаваемое, очищающее, слог Ом, гимн, песнопение и жертвенное речение.

||9-18||

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||९-१८||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt । БхГ 9.18
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ॥18 БхГ 9.18॥


Я — убежище, кормилец, властелин, свидетель, обитель, защита, друг, происхождение, растворение, местопребывание, сокровище, нетленное семя.

||9-19||

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||९-१९||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca । БхГ 9.19
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ॥19 БхГ 9.19॥


Я опаляю зноем, я удерживаю и изливаю дождь. Я — бессмертие, я же — и смерть, Сущее и Не-Сущее, о Арджуна.

||9-20||

त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ||९-२०||

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||

traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante । БхГ 9.20
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ॥20 БхГ 9.20॥


Ведающие тройственное знание, пьющие сому, очистившиеся от грехов, принося мне жертвы, молят о пути на небо. Святого мира Индры бессмертных достигнув, вкушают они на небесах небесные радости богов.

||9-21||

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ||९-२१||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||

te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti । БхГ 9.21
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ॥21 БхГ 9.21॥


Обширным неба миром насладившись, они возвращаются в мир смертных, когда истощаются их заслуги. Так, следующие трех Вед закону, лишь уход и приход, соблазненные желанием, они обретают.

||9-22||

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||९-२२||

ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||

ananyāścintayanto māṃ ye janāḥ paryupāsate । БхГ 9.22
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ॥22 БхГ 9.22॥


Но кто, безраздельно обо мне помышляя, меня почитает, тем, постоянно сопряженным, я приношу сохранность приобретенного.

||9-23||

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||९-२३||

ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||

ye'pyanyadevatā bhaktā yajante śraddhayānvitāḥ । БхГ 9.23
te'pi māmeva kaunteya yajantyavidhipūrvakam ॥23 БхГ 9.23॥


И даже те, кто, будучи другим божествам преданы, жертву приносят, исполненные веры, даже они жертвуют мне, о сын Кунти, хотя и не тому предписанью следуя.

||9-24||

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||९-२४||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca । БхГ 9.24
na tu māmabhijānanti tattvenātaścyavanti te ॥24 БхГ 9.24॥


Ибо я есмь вкуситель и владыка всех жертвоприношений, но они не знают меня истинно и потому отпадают.

||9-25||

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः | भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||९-२५||

yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||

yānti devavratā devānpitṝnyānti pitṛvratāḥ । БхГ 9.25
bhūtāni yānti bhūtejyā yānti madyājino'pi mām ॥25 БхГ 9.25॥


Почитатели богов идут к богам, к предкам идут почитатели предков, к духам идут приносящие жертвы духам, жертвующие же мне идут ко мне.

||9-26||

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||९-२६||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati । БхГ 9.26
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥26 БхГ 9.26॥


Лист, цветок, плод, воду кто с преданностью мне приносит, от того истого почитателя преданности приношение я приемлю.

||9-27||

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||९-२७||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat । БхГ 9.27
yattapasyasi kaunteya tatkuruṣva madarpaṇam ॥27 БхГ 9.27॥


Что бы ты ни делал, что бы ни вкушал, что бы ни приносил возлиянием в жертву, что бы ни подавал, какое бы ни свершал подвижничество, о сын Кунти, делай это как приношение мне.

||9-28||

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||९-२८||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ । БхГ 9.28
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ॥28 БхГ 9.28॥


Так ты освободишься от уз деяния, заключающихся в добрых и недобрых плодах его, и, с отрешением и сопряжением душою сопряженный, свободный, ты придешь ко мне.

||9-29||

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||९-२९||

samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||

samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ । БхГ 9.29
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ॥29 БхГ 9.29॥


Одинаков я ко всем существам, нет для меня ни ненавистного, ни любимого. Но кто почитает меня с преданностью, те — во мне, а я — в них.

||9-30||

अपि चेत्सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||९-३०||

api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||

api cetsudurācāro bhajate māmananyabhāk । БхГ 9.30
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ॥30 БхГ 9.30॥


Даже человека очень дурного поведения, если он меня, безраздельно преданный, почитает, следует полагать благочестивым, ибо верной решимости он исполнен.

||9-31||

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||९-३१||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati । БхГ 9.31
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ॥31 БхГ 9.31॥


Скоро становится он праведен душою и обретает вечное умиротворение. Знай твердо, о сын Кунти, — не гибнет преданный мне.

||9-32||

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||९-३२||

māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||

māṃ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ । БхГ 9.32
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim ॥32 БхГ 9.32॥


Ибо прибегнувшие ко мне, о Партха, будь они грешного рождения даже, [будь то] женщины, вайшьи, да и шудры, — и они идут высшим путем.

||9-33||

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||९-३३||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā । БхГ 9.33
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ॥33 БхГ 9.33॥


Что же говорить тогда о брахманах святых и о благоговеющих царственных мудрецах! В этот непостоянный и несчастливый мир придя, будь предан мне благоговейно!

||9-34||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||९-३४||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||

manmanā bhava madbhakto madyājī māṃ namaskuru । БхГ 9.34
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ॥34 БхГ 9.34॥


Ко мне будь мыслью обращен, передо мной благоговея, мне жертвуя, мне поклоняйся. Так, духом став сопряжен, придешь ко мне, меня высшей целью почитая.

Глава 10

||10-1||

श्रीभगवानुवाच | भूय एव महाबाहो शृणु मे परमं वचः | यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||१०-१||

śrībhagavānuvāca . bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ . yatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1||

śrībhagavānuvāca । БхГ 10.1
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ । БхГ 10.1
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ॥1 БхГ 10.1॥


Преславный Господь сказал:
И еще, о мощнорукий, внемли моему высокому слову, [тому], что я тебе, любви исполненному, молвить буду, блага тебе желая.

||10-2||

न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहमादिर्हि देवानां महर्षीणां च सर्वशः ||१०-२||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ . ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ । БхГ 10.2
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ॥2 БхГ 10.2॥


Не ведают происхождения моего ни сонмы бессмертных, ни великие провидцы, ибо всяко я — и богов, и великих провидцев начало.

||10-3||

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||१०-३||

yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||

yo māmajamanādiṃ ca vetti lokamaheśvaram । БхГ 10.3
asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥3 БхГ 10.3॥


А кто меня, нерожденного, безначального ведает, великого миров владыку, тот, незаблуждающийся среди смертных, освобождается от всех грехов.

||10-4||

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवोऽभावो भयं चाभयमेव च ||१०-४||

buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||

buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ । БхГ 10.4
sukhaṃ duḥkhaṃ bhavo'bhāvo bhayaṃ cābhayameva ca ॥4 БхГ 10.4॥


Мудрость, знание, незаблуждение, терпение, истина, воздержание, покой, радость, страдание, существование и его прекращение и страх, и бесстрашие,

||10-5||

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||१०-५||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo'yaśaḥ । БхГ 10.5
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ॥5 БхГ 10.5॥


Невреждение, беспристрастие, удовлетворенность, подвижничество, даяние, слава, бесславие — суть различные состояния существ, происходящие от меня только.

||10-6||

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा | मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||१०-६||

maharṣayaḥ sapta pūrve catvāro manavastathā . madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6||

maharṣayaḥ sapta pūrve catvāro manavastathā । БхГ 10.6
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ॥6 БхГ 10.6॥


Семеро великих провидцев изначальных и еще четверо Ману — моей природы, моей мыслью они рождены, от них же происходят эти твари во вселенной.

||10-7||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सोऽविकम्पेन योगेन युज्यते नात्र संशयः ||१०-७||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ . so.avikampena yogena yujyate nātra saṃśayaḥ ||10-7||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ । БхГ 10.7
so'vikampena yogena yujyate nātra saṃśayaḥ ॥7 БхГ 10.7॥


Это всепроникающее проявление мое и йогу мою кто поистине ведает, тот со мною сопряженностью неколебимой сопряжен, в этом нет сомнения.

||10-8||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate । БхГ 10.8
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ॥8 БхГ 10.8॥


Я — происхождение всего, все развивается из меня, — признавая это, почитают меня мудрые, проникнутые чувством.

||10-9||

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९||

maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||

maccittā madgataprāṇā bodhayantaḥ parasparam । БхГ 10.9
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ॥9 БхГ 10.9॥


Ко мне мыслью устремленные, жизнь доверившие мне, вразумляющие взаимно друг друга, постоянно беседующие обо мне, они мною удовлетворяются и радуются мне.

||10-10||

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०-१०||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam । БхГ 10.10
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ॥10 БхГ 10.10॥


Тем навечно сопряженным, с любовью меня почитающим, я дарую сопряжение мудрости, коим они достигают меня.

||10-11||

तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||१०-११||

teṣāmevānukampārthamahamajñānajaṃ tamaḥ . nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11||

teṣāmevānukampārthamahamajñānajaṃ tamaḥ । БхГ 10.11
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥11 БхГ 10.11॥


Ради них же я из сострадания, в [их] собственной природе пребывая, и незнанием порожденную тьму рассеиваю сияющим светочем знания.

||10-12||

अर्जुन उवाच | परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१०-१२||

arjuna uvāca . paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||

arjuna uvāca । БхГ 10.12
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān । БхГ 10.12
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ॥12 БхГ 10.12॥


Арджуна сказал:
Ты — высочайший Брахман, высочайшая обитель, очищение высочайшее, Мужем вечным, небесным, первым из богов, нерожденным, вездесущим

||10-13||

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā । БхГ 10.13
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ॥13 БхГ 10.13॥


тебя все провидцы, божественный мудрец Нарада также, Асита, Девала, Вьяса, да и сам ты мне то же речешь.

||10-14||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव | न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१०-१४||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava . na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava । БхГ 10.14
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ॥14 БхГ 10.14॥


Все это я считаю верным, что сказал ты мне, о Кешава; ведь явления твоего, о Господи, не ведают ни боги, ни демоны.

||10-15||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूतभावन भूतेश देवदेव जगत्पते ||१०-१५||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate ||10-15||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama । БхГ 10.15
bhūtabhāvana bhūteśa devadeva jagatpate ॥15 БхГ 10.15॥


Себя собою только сам ты ведаешь, о Всевышний Муж, Осуществление существ, Владыка существ, Бог богов, Властелин мира!

||10-16||

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः | याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१०-१६||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ . yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ । БхГ 10.16
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ॥16 БхГ 10.16॥


Соизволь же все без исключения рассказать мне, ибо дивны проявления Духа твоего, коими силами эти миры проникая, ты [в них] пребываешь.

||10-17||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् | केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१०-१७||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan । БхГ 10.17
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥17 БхГ 10.17॥


Всегда о тебе размышляя, как мне познать тебя, о Владеющий йогой? В каких состояниях доступен ты, о Господи, мысли моей?

||10-18||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन | भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१०-१८||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana . bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana । БхГ 10.18
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥18 БхГ 10.18॥


Пространно, о йоге своей и о своем всепроникающем проявлении, о Джанардана, расскажи [мне] еще, ибо не утолил я жажду внимать амрите [речи твоей]!

||10-19||

श्रीभगवानुवाच | हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः | प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१०-१९||

śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||

śrībhagavānuvāca । БхГ 10.19
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ । БхГ 10.19
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥19 БхГ 10.19॥


Преславный Господь сказал:
Хорошо, я расскажу тебе, ибо дивны проявления Духа моего, [но только] главное, о лучший из куру; пространному же изложению их нет конца.

||10-20||

अहमात्मा गुडाकेश सर्वभूताशयस्थितः | अहमादिश्च मध्यं च भूतानामन्त एव च ||१०-२०||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ . ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ । БхГ 10.20
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ॥20 БхГ 10.20॥


Я — [сокровенный] Дух, о Гудакеша, пребывающий в сердцах всех существ, я — и начало, и середина существ, и конец их тоже.

||10-21||

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् | मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||१०-२१||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān । БхГ 10.21
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ॥21 БхГ 10.21॥


Из Адитьев я — Вишну, из светил — лучезарное солнце, из Марутов я — Маричи, меж звезд я — месяц,

||10-22||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः | इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||१०-२२||

vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22||

vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ । БхГ 10.22
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ॥22 БхГ 10.22॥


Из Вед я — Веда Песнопений, из богов я — Предводитель Васу, меж чувств я — сознание, у существ я — восприятие,

||10-23||

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् | वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||१०-२३||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām । БхГ 10.23
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ॥23 БхГ 10.23॥


Из Рудр я — Шанкара, меж якшей и ракшасов — Владыка богатств, из Васу я — Павака, среди гор я — Меру,

||10-24||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim । БхГ 10.24
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ॥24 БхГ 10.24॥


Из верховных жрецов меня как главного знай, о Партха, — как Брихаспати, из полководцев я — Сканда, из водоемов — Океан,

||10-25||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् | यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||१०-२५||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram । БхГ 10.25
yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ॥25 БхГ 10.25॥


Из великих провидцев я — Бхригу, из возглашений я — непреходящий слог, из жертвоприношений я — жертва тихой молитвой, из твердынь я — Хималая,

||10-26||

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ । БхГ 10.26
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ॥26 БхГ 10.26॥


Из всех дерев я — священная смоковница, из божественных мудрецов я — Нарада, из гандхарвов — Читраратха, из совершенных — Капила-мудрец,

||10-27||

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam । БхГ 10.27
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ॥27 БхГ 10.27॥


Меж коней знай меня как Уччайхшраваса, возникшего из амриты, как Айравату меж владычных слонов, а меж людей — как царя,

||10-28||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||१०-२८||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk । БхГ 10.28
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥28 БхГ 10.28॥


Из оружий я — ваджра, из коров — исполняющая желания, я — и порождающий Кандарпа, я — Васуки среди змиев,

||10-29||

अनन्तश्चास्मि नागानां वरुणो यादसामहम् | पितॄणामर्यमा चास्मि यमः संयमतामहम् ||१०-२९||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham . pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham । БхГ 10.29
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ॥29 БхГ 10.29॥


Среди нагов я — Бесконечный, меж морских исполинов я — Варуна, среди предков я — Арьяман, а среди обуздывающих я есмь Яма,

||10-30||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् | मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||१०-३०||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham । БхГ 10.30
mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām ॥30 БхГ 10.30॥


Из дайтьев я — Прахлада, из исчисляющих — Время, из зверей я — царь зверей, а из пернатых — сын Винаты,

||10-31||

पवनः पवतामस्मि रामः शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham । БхГ 10.31
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ॥31 БхГ 10.31॥


Из очищающих я — воздух, из носящих оружие — Рама я, из рыбин я — макара, среди потоков — дочь Джахну,

||10-32||

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna । БхГ 10.32
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ॥32 БхГ 10.32॥


Творений — начало и конец, и середина я же, о Арджуна, из наук я — наука о Высшем Духе, я — суждение обсуждающих,

||10-33||

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३||

akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||

akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca । БхГ 10.33
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ॥33 БхГ 10.33॥


Из букв я — буква А, а в сложении слов — двандва, я также — непреходящее время, я — Создатель, повсюду лицом обращенный,

||10-34||

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām । БхГ 10.34
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ॥34 БхГ 10.34॥


Я — и всеуносящая смерть, и будущих существ происхожденье, из женских ипостасей я — Слава, Удача, Речь, Память, Мудрость, Стойкость и Т ерпеливость.

||10-35||

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham । БхГ 10.35
māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ॥35 БхГ 10.35॥


Из песнопений я — Большое песнопение, из стихотворных размеров — гаятри, из месяцев я — маргаширша, из времен года — весенний расцвет,

||10-36||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||१०-३६||

dyūtaṃ chalayatāmasmi tejastejasvināmaham . jayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36||

dyūtaṃ chalayatāmasmi tejastejasvināmaham । БхГ 10.36
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ॥36 БхГ 10.36॥


Из плутующих я — игра в кости, из блистательных я — блистание, я есмь победа, есмь решимость, я — истовость истовых,

||10-37||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः | मुनीनामप्यहं व्यासः कवीनामुशना कविः ||१०-३७||

vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37||

vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanañjayaḥ । БхГ 10.37
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ॥37 БхГ 10.37॥


Из Вришни я — Васудева, из Пандавов — Завоеватель богатств, из мудрецов я — Вьяса, из озаренных я — Озаренный Ушанас,

||10-38||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||१०-३८||

daṇḍo damayatāmasmi nītirasmi jigīṣatām . maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38||

daṇḍo damayatāmasmi nītirasmi jigīṣatām । БхГ 10.38
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ॥38 БхГ 10.38॥


Я — жезл обуздывающих, я — хитроумие у завоевателей, я же — молчание меж таинств, я — знание знающих.

||10-39||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna । БхГ 10.39
na tadasti vinā yatsyānmayā bhūtaṃ carācaram ॥39 БхГ 10.39॥


И какое ни есть у всех существ семя, то — я, о Арджуна, нет ничего движущегося или недвижного, что могло бы существовать помимо меня.

||10-40||

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||१०-४०||

nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa . eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40||

nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa । БхГ 10.40
eṣa tūddeśataḥ prokto vibhūtervistaro mayā ॥40 БхГ 10.40॥


Нет конца моим дивным всепроникающим проявлениям, о каратель врагов; лишь примерами пояснил я необъятность проявления моего.

||10-41||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा | तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ||१०-४१||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā । БхГ 10.41
tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ॥41 БхГ 10.41॥


И какое ни есть существо, даром проявления отмеченное, прекрасное или могучее, знай, что произошло оно от доли моего блистания.

||10-42||

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन | विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||१०-४२||

athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42||

atha vā bahunaitena kiṃ jñātena tavārjuna । БхГ 10.42
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ॥42 БхГ 10.42॥


Однако же к чему тебе это многое знание, о Арджуна? Поддерживая целый этот мир, лишь единой долею моей я в нем пребываю.

Глава 11

||11-1||

अर्जुन उवाच | मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् | यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||११-१||

arjuna uvāca . madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam . yattvayoktaṃ vacastena moho.ayaṃ vigato mama ||11-1||

arjuna uvāca । БхГ 11.1
madanugrahāya paramaṃ guhyamadhyātmasañjñitam । БхГ 11.1
yattvayoktaṃ vacastena moho'yaṃ vigato mama ॥1 БхГ 11.1॥


Арджуна сказал:
Та речь о величайшей тайне, Высший Дух означающей, что из милости ко мне ты поведал, рассеяла заблуждение мое.

||11-2||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||११-२||

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā . tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||11-2||

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā । БхГ 11.2
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥2 БхГ 11.2॥


О возникновении и уходе существ пространное слово от тебя я услышал, о лотосоокий, а также о непреходящем величии твоего духа.

||11-3||

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर | द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||११-३||

evametadyathāttha tvamātmānaṃ parameśvara . draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||11-3||

evametadyathāttha tvamātmānaṃ parameśvara । БхГ 11.3
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ॥3 БхГ 11.3॥


Как ты объявил о себе, о Превышний владыка, так оно и есть; но твой владычный образ хочу я узреть, о Всевышний Муж!

||11-4||

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||११-४||

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho . yogeśvara tato me tvaṃ darśayātmānamavyayam ||11-4||

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho । БхГ 11.4
yogeśvara tato me tvaṃ darśayātmānamavyayam ॥4 БхГ 11.4॥


Если ты считаешь возможным для меня, о властелин, увидеть это, тогда, о Владыка йоги, мне яви себя непреходящего!?

||11-5||

श्रीभगवानुवाच | पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५||

śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||

śrībhagavānuvāca । БхГ 11.5
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ । БхГ 11.5
nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥5 БхГ 11.5॥


Преславный Господь сказал:
Узри же, о Партха, образы мои стократно и тысячекратно [явленные], различные, дивные, разных цветов и видов.

||11-6||

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा | बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||११-६||

paśyādityānvasūnrudrānaśvinau marutastathā . bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||11-6||

paśyādityānvasūnrudrānaśvinau marutastathā । БхГ 11.6
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥6 БхГ 11.6॥


Узри Адитьев, Васу, Рудр, Ашвинов и Марутов, многие невиданные чудеса узри, о Бхарата.

||11-7||

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् | मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ||११-७||

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram . mama dehe guḍākeśa yaccānyad draṣṭumicchasi ||11-7||

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram । БхГ 11.7
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ॥7 БхГ 11.7॥


Здесь узри ныне весь единый мир, движущееся и недвижное, в теле моем, о Гудакеша, и все другое, что ты видеть хочешь.

||11-8||

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८||

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8||

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā । БхГ 11.8
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥8 БхГ 11.8॥


Но не можешь ты меня узреть оком этим своим. Божественное зрение дарую я тебе, узри мою владычную йогу!

||11-9||

सञ्जय उवाच | एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः | दर्शयामास पार्थाय परमं रूपमैश्वरम् ||११-९||

sañjaya uvāca . evamuktvā tato rājanmahāyogeśvaro hariḥ . darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||11-9||

sañjaya uvāca । БхГ 11.9
evamuktvā tato rājanmahāyogeśvaro hariḥ । БхГ 11.9
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ॥9 БхГ 11.9॥


Санджая сказал:
Молвив это, о царь, Партхе явил тогда Хари, великий владыка йоги, свой высочайший владычный образ,

||11-10||

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् | अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||११-१०||

anekavaktranayanamanekādbhutadarśanam . anekadivyābharaṇaṃ divyānekodyatāyudham ||11-10||

anekavaktranayanamanekādbhutadarśanam । БхГ 11.10
anekadivyābharaṇaṃ divyānekodyatāyudham ॥10 БхГ 11.10॥


Многоустый и многоокий, многие являющий чудеса, многими блистающий дивными украшениями, многие дивные оружия воздымающий,

||11-11||

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् | सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११-११||

divyamālyāmbaradharaṃ divyagandhānulepanam . sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11-11||

divyamālyāmbaradharaṃ divyagandhānulepanam । БхГ 11.11
sarvāścaryamayaṃ devamanantaṃ viśvatomukham ॥11 БхГ 11.11॥


В дивные облаченный одежды с гирляндами, дивными умащенный мазями и благовониями, вмещающий все чудеса, божественный, беспредельный, во все стороны обращенный.

||11-12||

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता | यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||११-१२||

divi sūryasahasrasya bhavedyugapadutthitā . yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ||11-12||

divi sūryasahasrasya bhavedyugapadutthitā । БхГ 11.12
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ॥12 БхГ 11.12॥


Если бы заблистал на небе свет тысячи солнц одновременно, он был бы подобен сиянию его, духом великого.

||11-13||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा | अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||११-१३||

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā . apaśyaddevadevasya śarīre pāṇḍavastadā ||11-13||

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā । БхГ 11.13
apaśyaddevadevasya śarīre pāṇḍavastadā ॥13 БхГ 11.13॥


Тогда весь единый мир, многажды разделенный, узрел сын Панду там, в теле Бога богов.

||11-14||

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः | प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ । БхГ 11.14
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ॥14 БхГ 11.14॥


Повергнутый в изумление, объятый трепетом, молвил тогда Завоеватель богатств, перед Богом голову склонив и руки сложив в ладони.

||11-15||

अर्जुन उवाच | पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् | ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५||

arjuna uvāca . paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān . brahmāṇamīśaṃ kamalāsanasthaṃ ṛṣīṃśca sarvānuragāṃśca divyān ||11-15||

arjuna uvāca । БхГ 11.15
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān । БхГ 11.15
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān ॥15 БхГ 11.15॥


Арджуна сказал:
Вижу, о боже, в теле твоем всех богов и сонмы различных существ, Владыку Брахму, восседающего на троне-лотосе, и всех провидцев, и божественных змиев.

||11-16||

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ||११-१६||

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato.anantarūpam . nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ||11-16||

anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato'nantarūpam । БхГ 11.16
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ॥16 БхГ 11.16॥


Во образе вижу тебя, во все стороны бесконечном, со множеством рук, животов, ликов и очей, но не вижу ни конца твоего, ни середины, ни начала тоже, о владыка вселенной, образ вселенский!

||11-17||

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ||११-१७||

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam . paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārkadyutimaprameyam ||11-17||

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam । БхГ 11.17
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam ॥17 БхГ 11.17॥


Увенчанного диадемой вижу тебя, носителя палицы и диска, блистания громаду, во все стороны светящего, ослепительного, откуда ни глянь, огня и солнца неизмеримым сиянием сверкающего.

||11-18||

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ||११-१८||

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam . tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ||11-18||

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam । БхГ 11.18
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me ॥18 БхГ 11.18॥


Ты — непреходящее, высшее познаваемое, ты — высшее убежище для вселенной, ты — нетленный хранитель вечного Закона, как предвечного Мужа мыслю я тебя.

||11-19||

अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ||११-१९||

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanetram . paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ||11-19||

anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram । БхГ 11.19
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ॥19 БхГ 11.19॥


Как не имеющего ни начала, ни середины, ни конца и бесконечной мощью обладающего вижу тебя, чьи руки бесконечны, чьи очи — луна и солнце, чьи уста — сверкающий огонь, вселенную эту блистанием своим опаляющего.

||11-20||

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ||११-२०||

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ . dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ||11-20||

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ । БхГ 11.20
dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman ॥20 БхГ 11.20॥


Ведь это пространство между небом и землею тобою одним объято — как и все страны света; при виде этого чудного и грозного образа твоего содрогаются три мира, о великий духом!

||11-21||

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति | स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||११-२१||

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||

amī hi tvā surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti । БхГ 11.21
svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ॥21 БхГ 11.21॥


И вступают в тебя эти сонмы небожителей, и некоторые, устрашенные, сложив ладони, хвалу тебе возносят; сонмы великих провидцев и совершенных, благословляя, славословиями звучными славят тебя.

||11-22||

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||११-२२||

rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||

rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca । БхГ 11.22
gandharvayakṣāsurasiddhasaṅghā vīkṣante tvā vismitāścaiva sarve ॥22 БхГ 11.22॥


Рудры и Адитьи, Васу и те Садхьи, Вишведевы, Ашвины, Маруты и Пьющие пар, и сонмы гандхарвов, якшей, демонов и совершенных — все, удивления преисполненные, на тебя взирают.

||11-23||

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् | बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||११-२३||

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam . bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ||11-23||

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam । БхГ 11.23
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham ॥23 БхГ 11.23॥


При виде великого твоего образа, многоликого и многоокого, о мощнодланный, со многими руками, бедрами и ногами, многими животами, ужасающего многими клыками, содрогаются миры и я тоже!

||11-24||

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् | दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ||११-२४||

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram . dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ||11-24||

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram । БхГ 11.24
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo ॥24 БхГ 11.24॥


Ибо, когда я вижу тебя, неба касающегося [головой], сверкающего, многоцветного, с разверстым зевом, с огромными сверкающими очами, содрогается все существо мое до глубины души и не нахожу я ни твердости, ни покоя, о Вишну!

||11-25||

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि | दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ||११-२५||

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni . diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ||11-25||

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasannibhāni । БхГ 11.25
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ॥25 БхГ 11.25॥


И когда я вижу лики твои, ужасающие клыками, Огню Времени подобные, не различаю я стран света и не чаю защиты. Смилуйся, о владыка богов, миров обитель!

||11-26||

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ||११-२६||

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ . bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ||11-26||

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ । БхГ 11.26
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ॥26 БхГ 11.26॥


И к тебе все эти сыны Дхритараштры вместе с сонмами земных царей, Бхишма, Дрона и сын возницы, также с нашими военачальниками вместе

||11-27||

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||११-२७||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni . kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ||11-27||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni । БхГ 11.27
kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ॥27 БхГ 11.27॥


В страшные пасти твои, ужасающие клыками, несутся, и видно, что у некоторых, между зубами застрявших, раздроблены головы.

||11-28||

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति | तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ||११-२८||

yathā nadīnāṃ bahavo.ambuvegāḥ samudramevābhimukhā dravanti . tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ||11-28||

yathā nadīnāṃ bahavo'mbuvegāḥ samudramevābhimukhā dravanti । БхГ 11.28
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ॥28 БхГ 11.28॥


Как многие потоки речные в сторону океана стремятся, так эти мужи мира людского в пылающие пасти твои входят.

||11-29||

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः | तथैव नाशाय विशन्ति लोकास्- तवापि वक्त्राणि समृद्धवेगाः ||११-२९||

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ . tathaiva nāśāya viśanti lokāsa- tavāpi vaktrāṇi samṛddhavegāḥ ||11-29||

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ । БхГ 11.29
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ॥29 БхГ 11.29॥


Как в светильника пламень влетают стремительно мошки, чтобы там погибнуть, так стремительно входят в пасти твои эти люди на свою погибель.

||11-30||

लेलिह्यसे ग्रसमानः समन्ताल्- लोकान्समग्रान्वदनैर्ज्वलद्भिः | तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ||११-३०||

lelihyase grasamānaḥ samantāl- lokānsamagrānvadanairjvaladbhiḥ . tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ||11-30||

lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ । БхГ 11.30
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo ॥30 БхГ 11.30॥


Своими пылающими устами слизываешь ты отовсюду эти миры целиком, пожирая; блеском своим целиком заполняя вселенную, блистание твое грозное опаляет ее, о Вишну!

||11-31||

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद | विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ||११-३१||

ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31||

ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda । БхГ 11.31
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ॥31 БхГ 11.31॥


Скажи мне, кто ты, грозный обликом! Слава тебе, смилуйся, о лучший из богов! Я хочу тебя узнать, первозданного, ибо не ведаю я твоего устремления.

||11-32||

श्रीभगवानुवाच | कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ||११-३२||

śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32||

śrībhagavānuvāca । БхГ 11.32
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ । БхГ 11.32
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥32 БхГ 11.32॥


Преславный Господь сказал:
Я есмь Время, разрушение мира творящее, назревшее, к уничтожению здесь людей тяготеющее. И помимо тебя существовать перестанут все эти воины, противостоящие во враждебных ратях друг другу.

||11-33||

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ||११-३३||

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33||

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham । БхГ 11.33
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ॥33 БхГ 11.33॥


Потому воспрянь и славу обрети. Врагов победив, владей процветающим царством! Мною они уже прежде убиты, ты лишь орудием будь, о Савьясачин!

||11-34||

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् | मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ||११-३४||

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān . mayā hatāṃstvaṃ jahi mavyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ||11-34||

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān । БхГ 11.34
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ॥34 БхГ 11.34॥


И Дрону, и Бхишму, и Джаядратху, также Карну и других воителей-героев, уже обреченных мною, рази, не колеблись, сражайся! В бою ты победишь соперников своих.

||11-35||

सञ्जय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||११-३५||

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

sañjaya uvāca । БхГ 11.35
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī । БхГ 11.35
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ॥35 БхГ 11.35॥


Санджая сказал:
Эти слова Кешавы услышав, сложил ладони, трепеща, Увенчанный и, вновь почести Кришне воздав, молвил голосом дрожащим, в великом страхе преклонившись перед ним.

||11-36||

अर्जुन उवाच | स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ||११-३६||

arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||

arjuna uvāca । БхГ 11.36
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca । БхГ 11.36
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ॥36 БхГ 11.36॥


Арджуна сказал:
Как и должно, о Хришикеша, радуется и ликует мир, тебя прославляя. Устрашенные бесы разлетаются прочь, сонмы же совершенных все поклоняются тебе.

||11-37||

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ||११-३७||

kasmācca te na nameranmahātman garīyase brahmaṇo.apyādikartre . ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ||11-37||

kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre । БхГ 11.37
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ॥37 БхГ 11.37॥


И как, о великий духом, не поклониться им тебе, Брахму самого превосходящему величием, изначальному творцу? О владыка богов, беспредельный, убежище мира, ты — непреходящее, ты — и бытие, и небытие, и то, что за пределами этого.

||11-38||

त्वमादिदेवः पुरुषः पुराणस्- त्वमस्य विश्वस्य परं निधानम् | वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ||११-३८||

tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||

tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam । БхГ 11.38
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ॥38 БхГ 11.38॥


Ты — изначальный Бог, Муж древний, ты — высшее убежище для этого всего, ты — знающий и познанию подлежащее, и высшая обитель, тобою проникнуто все, о ты, чьи образы бесконечны!

||11-39||

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ||११-३९||

vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39||

vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca । БхГ 11.39
namo namaste'stu sahasrakṛtvaḥ punaśca bhūyo'pi namo namaste ॥39 БхГ 11.39॥


Ты — Ваю, Яма, Агни, Варуна, Шашанка, Владыка созданий ты и Прародителя предок, слава, слава тебе тысячекратно, и снова, и еще — слава, слава тебе!

||11-40||

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व | अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||

namaḥ purastādatha pṛṣṭhataste namo.astu te sarvata eva sarva . anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato.asi sarvaḥ ||11-40||

namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva । БхГ 11.40
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato'si sarvaḥ ॥40 БхГ 11.40॥


Славлю тебя пред тобою и позади тоже, отовсюду слава тебе, о всеобъемлющий! Беспредельна мощь твоя, и неизмерима доблесть, ты достигаешь всего, и потому ты — все!

||11-41||

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति | अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ||११-४१||

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti । БхГ 11.41
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ॥41 БхГ 11.41॥


Что ни говорил я тебе необдуманно, всего лишь за друга тебя почитая, величия твоего не ведающий: «Эй, Кришна, эй, Ядава, эй, дружище», — из легкомыслия, либо даже по любви,

||11-42||

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु | एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ||११-४२||

yaccāvahāsārthamasatkṛto.asi vihāraśayyāsanabhojaneṣu . eko.athavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ||11-42||

yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu । БхГ 11.42
eko'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam ॥42 БхГ 11.42॥


Какое непочтение оказал тебе шутки ради — во время развлечения, трапезы, на ложе или на сиденье, наедине или в чьем-либо присутствии, о Неколебимый, в том прошу я прощения у тебя, неизмеримого.

||11-43||

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ||११-४३||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān । БхГ 11.43
na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva ॥43 БхГ 11.43॥


Ты — отец мира движущегося и недвижного, тот, кого чтить ему надлежит, и величайший учитель его, нет равного тебе, откуда же во [всех] трех мирах возьмется превосходящий тебя, о ты, чье могущество подобия не имеет!

||11-44||

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ||११-४४||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam . piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ||11-44||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam । БхГ 11.44
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ॥44 БхГ 11.44॥


Потому, склонившись и простершись ниц перед тобою, я молю тебя о милости, достославного владыку, да изволишь ты так снисходителен быть ко мне, о Боже, как отец к сыну, как ко другу друг, как к любимому любящий!

||11-45||

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ||११-४५||

adṛṣṭapūrvaṃ hṛṣito.asmi dṛṣṭvā bhayena ca pravyathitaṃ mano me . tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ||11-45||

adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me । БхГ 11.45
tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa ॥45 БхГ 11.45॥


Возрадовался я, узрев не виданное прежде, но и преисполнилась душа моя страхом. Так яви же мне, о Боже, [свой прежний] образ, смилуйся, о владыка богов, миров обитель!

||11-46||

किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ||११-४६||

kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46||

kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva । БхГ 11.46
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ॥46 БхГ 11.46॥


Увенчанного, с палицей, с диском в руке, хочу я опять увидеть тебя. Прими тот четырехдланный облик свой, о тысячерукий, вселенский образ [явивший]!

||11-47||

श्रीभगवानुवाच | मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ||११-४७||

śrībhagavānuvāca . mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt . tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ||11-47||

śrībhagavānuvāca । БхГ 11.47
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt । БхГ 11.47
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam ॥47 БхГ 11.47॥


Преславный Господь сказал:
Из милости явил я тебе, о Арджуна, йогою духа моего свой высший образ — пламенный, вселенский, беспредельный, изначальный, — которого никто, кроме тебя, не видел прежде.

||11-48||

न वेदयज्ञाध्ययनैर्न दानैर्- न च क्रियाभिर्न तपोभिरुग्रैः | एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ||११-४८||

na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48||

na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ । БхГ 11.48
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ॥48 БхГ 11.48॥


Ни изучением Вед и жертвоприношений, ни дарами, ни обрядами, ни жестокими самоистязаниями не добиться в мире людей никому, кроме тебя, того, чтобы узреть меня в образе таком, о герой рода Куру.

||11-49||

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् | व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ||११-४९||

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49||

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam । БхГ 11.49
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ॥49 БхГ 11.49॥


Не трепещи и не смущайся духом при виде этого столь грозного образа моего. Страх отринув, с радостной душою все тот же [прежний] узри мой образ опять.

||11-50||

सञ्जय उवाच | इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ||११-५०||

sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||

sañjaya uvāca । БхГ 11.50
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ । БхГ 11.50
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ॥50 БхГ 11.50॥


Санджая сказал:
Так Арджуне молвив, явил ему свой образ Васудева снова. Его, устрашенного, он успокоил, великий духом, приняв опять свой благостный облик.

||11-51||

अर्जुन उवाच | दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||११-५१||

arjuna uvāca . dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana . idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||11-51||

arjuna uvāca । БхГ 11.51
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana । БхГ 11.51
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ॥51 БхГ 11.51॥


Арджуна сказал:
Увидев этот твой человеческий благостный образ, о Джанардана, я теперь, собравшись с духом, пришел в себя.

||11-52||

श्रीभगवानुवाच | सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम | देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||११-५२||

śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||

śrībhagavānuvāca । БхГ 11.52
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama । БхГ 11.52
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ॥52 БхГ 11.52॥


Преславный Господь сказал:
Труднодоступен весьма для взора этот мой образ, что ты увидел. Сами боги образ этот узреть постоянно тщатся.

||11-53||

नाहं वेदैर्न तपसा न दानेन न चेज्यया | शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||११-५३||

nāhaṃ vedairna tapasā na dānena na cejyayā . śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ||11-53||

nāhaṃ vedairna tapasā na dānena na cejyayā । БхГ 11.53
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā ॥53 БхГ 11.53॥


Ни через Веды, ни через подвижничество, ни через даяние, ни через жертвоприношение невозможно увидеть меня в образе подобном, в каком ты меня узрел.

||11-54||

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||११-५४||

bhaktyā tvananyayā śakya ahamevaṃvidho.arjuna . jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ||11-54||

bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna । БхГ 11.54
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa ॥54 БхГ 11.54॥


Только через безраздельную преданность, о Арджуна, можно познать меня таким, узреть поистине и войти в меня, о врагов каратель.

||11-55||

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः | निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||११-५५||

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ . nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||11-55||

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ । БхГ 11.55
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ॥55 БхГ 11.55॥


Кто деяние творит ради меня, кто мнит меня высшим, преданный мне, отринувший привязанности, не питающий вражды ни к кому из существ, тот идет ко мне, о сын Панду!

Глава 12

||12-1||

अर्जुन उवाच | एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१२-१||

arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||

arjuna uvāca । БхГ 12.1
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate । БхГ 12.1
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ॥1 БхГ 12.1॥


Арджуна сказал:
Те, что сопряжены так непреложно, преданные, поклоняющиеся тебе, и те, что Непреходящее непроявленное почитают, — кто из них лучше ведает йогу??

||12-2||

श्रीभगवानुवाच | मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||१२-२||

śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||

śrībhagavānuvāca । БхГ 12.2
mayyāveśya mano ye māṃ nityayuktā upāsate । БхГ 12.2
śraddhayā parayopetāste me yuktatamā matāḥ ॥2 БхГ 12.2॥


Преславный Господь сказал:
Те, кто, мысль свою на мне сосредоточив, чтут меня, постоянно сопряженные, наделенные высшею верой, — их я лучшими из сопряженных считаю.

||12-3||

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ||१२-३||

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate । БхГ 12.3
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam ॥3 БхГ 12.3॥


Те же, которые чтут Непреходящее, неопределимое, непроявленное, вездесущее и непостижимое, вознесенное, незыблемое, стойкое,

||12-4||

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||१२-४||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ । БхГ 12.4
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥4 БхГ 12.4॥


Чувств гурьбу обуздав, равно обо всем разумеющие, — они тоже достигают меня, радующиеся благу всех существ.

||12-5||

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||१२-५||

kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||

kleśo'dhikatarasteṣāmavyaktāsaktacetasām । БхГ 12.5
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ॥5 БхГ 12.5॥


Больше тягота тех, чье сердце приникает к непроявленному, ибо трудно достигнуть телесным существам непроявленной цели.

||12-6||

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः | अनन्येनैव योगेन मां ध्यायन्त उपासते ||१२-६||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ । БхГ 12.6
ananyenaiva yogena māṃ dhyāyanta upāsate ॥6 БхГ 12.6॥


Но тех, кто, посвятив мне все деяния, меня постигая, мною совершенно поглощенные, чтут меня с безраздельным сопряжением,

||12-7||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||१२-७||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt । БхГ 12.7
bhavāmi nacirātpārtha mayyāveśitacetasām ॥7 БхГ 12.7॥


Таких, незамедлительно из пучины смертного круговорота я извлекаю, о Партха, мыслью на мне сосредоточенных.

||12-8||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||१२-८||

mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||

mayyeva mana ādhatsva mayi buddhiṃ niveśaya । БхГ 12.8
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ॥8 БхГ 12.8॥


На мне утверди свое сознание, во мне помести разумение свое, и с этой поры, нет сомнения, во мне одном обретешь пребывание.

||12-9||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् | अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||१२-९||

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram । БхГ 12.9
abhyāsayogena tato māmicchāptuṃ dhanañjaya ॥9 БхГ 12.9॥


Но если мысль на мне сосредоточить твердо не можешь, тогда неустанным сопряжением пытайся достичь меня, о Завоеватель богатств.

||12-10||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव | मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१२-१०||

abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||

abhyāse'pyasamartho'si matkarmaparamo bhava । БхГ 12.10
madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥10 БхГ 12.10॥


Если же и к неустанному упражнению [души] ты не способен, пусть высшим для тебя станет деяние во имя мое; уже [только] ради меня творя деяния, ты достигнешь совершенства.

||12-11||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः | सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||१२-११||

athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||

athaitadapyaśakto'si kartuṃ madyogamāśritaḥ । БхГ 12.11
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ॥11 БхГ 12.11॥


А если и это делать ты не способен, тогда, йогой моей вдохновленный, смиривший дух свой, откажись от плода всякого деяния.

||12-12||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते | ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२-१२||

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate । БхГ 12.12
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥12 БхГ 12.12॥


Ибо знание лучше упражнения, предпочтительнее знания — созерцание, созерцания лучше — отвержение плода деяния, выше отвержения сразу — покой.

||12-13||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च | निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१२-१३||

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca । БхГ 12.13
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥13 БхГ 12.13॥


Ко всем существам не питающий злобы, дружелюбный и сострадательный, бескорыстный, несебялюбивый, равный и в горе, и в счастии, терпеливый,

||12-14||

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः | मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१२-१४||

santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||

santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ । БхГ 12.14
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥14 БхГ 12.14॥


Всегда удовлетворенный йогин, смиривший дух, твердый в решениях, посвятившии мне сознание свое и разумение, — тот, преданный мне, мне дорог.

||12-15||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१२-१५||

yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||

yasmānnodvijate loko lokānnodvijate ca yaḥ । БхГ 12.15
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥15 БхГ 12.15॥


Кого не страшится мир и кто не страшится мира, избавившийся от радости и негодования, страха, тревоги, — и тот дорог мне.

||12-16||

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः | सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१२-१६||

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ । БхГ 12.16
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ॥16 БхГ 12.16॥


Не питающий надежд, чистый, искусный, бесстрастный, избавленный от волнений, отказавшийся от всех предприятий — тот, кто предан мне, мне дорог.

||12-17||

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१२-१७||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati । БхГ 12.17
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ॥17 БхГ 12.17॥


Кто не радуется, не злобствует, не печалится, не жаждет, отрешившийся от доброго и недоброго, кто исполнен преданности — тот дорог мне.

||12-18||

समः शत्रौ च मित्रे च तथा मानापमानयोः | शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१२-१८||

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||

samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ । БхГ 12.18
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ॥18 БхГ 12.18॥


Равно относящийся к врагу и к другу и так же к уважению и презрению, равный в холоде и в жаре, в счастии и несчастий, избавившийся от привязанностей,

||12-19||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् | अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१२-१९||

tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||

tulyanindāstutirmaunī santuṣṭo yena kenacit । БхГ 12.19
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥19 БхГ 12.19॥


Приемлющий равно порицание и хвалу, молчальник, всем, что ни есть, довольный, бесприютный, твердый в мнениях, исполненный преданности — дорог мне [такой] человек.

||12-20||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||१२-२०||

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate । БхГ 12.20
śraddadhānā matparamā bhaktāste'tīva me priyāḥ ॥20 БхГ 12.20॥


Но те, что святую амриту эту, как оно изречено было, чтут во всей полноте, верующие, почитающие меня превыше всего, преданные, — те особенно дороги мне.

Глава 13

||13-1||

अर्जुन उवाच | प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ||१३-१||

arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||

śrībhagavānuvāca । БхГ 13.1
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate । БхГ 13.1
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ॥1 БхГ 13.1॥


Преславный Господь сказал:
Это тело, о сын Кунти, зовется полем, того, кто ведает его, познавшим поле называют ведающие это.

||13-2||

श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata । БхГ 13.2
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ॥2 БхГ 13.2॥


Знай же меня как познавшего поле во всех полях, о Бхарата! Знание поля и познавшего поле — вот что полагаю я знанием.

||13-3||

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||१३-३||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat । БхГ 13.3
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ॥3 БхГ 13.3॥


Что есть поле, каково оно, каковы его изменения, откуда оно и кто он, какова его власть — в сжатом изложении от меня это выслушай.

||13-4||

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||१३-४||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak । БхГ 13.4
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ॥4 БхГ 13.4॥


Провидцами воспето это многообразно в различных гимнах [в каждом] по отдельности, а также обосновано и определено в стихах «Поучений о Брахмане».

||13-5||

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

mahābhūtānyahaṅkāro buddhiravyaktameva ca । БхГ 13.5
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ॥5 БхГ 13.5॥


Великие стихии, самосознание, разумение, а также Непроявленное, десять чувств и еще одно и пять сфер чувств,

||13-6||

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||१३-६||

mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ । БхГ 13.6
etatkṣetraṃ samāsena savikāramudāhṛtam ॥6 БхГ 13.6॥


Желание, ненависть, наслаждение, страдание, организм, осмысление, постоянство — вот в сжатом определении поле с производными от него.

||13-7||

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

amānitvamadambhitvamahiṃsā kṣāntirārjavam । БхГ 13.7
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ॥7 БхГ 13.7॥


Отсутствие гордыни, бесхитростность, невреждение, терпеливость, прямота, служение наставнику, чистота, неколебимость, самообладание,

||13-8||

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||

amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||

indriyārtheṣu vairāgyamanahaṅkāra eva ca । БхГ 13.8
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ॥8 БхГ 13.8॥


Отвращение от предметов чувств, а также несебялюбие, помышление о страдании и пороках, заключенных в рождении, смерти, старости и болезни,

||13-9||

इन्द्रियार्थेषु वैराग्यमनहंकार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||

indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu । БхГ 13.9
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ॥9 БхГ 13.9॥


Непривязанность, отрешение от пристрастия к сыну, жене, дому и прочему, постоянное равнодушие к желанным и нежеланным событиям,

||13-10||

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||१३-१०||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||

mayi cānanyayogena bhaktiravyabhicāriṇī । БхГ 13.10
viviktadeśasevitvamaratirjanasaṃsadi ॥10 БхГ 13.10॥


Непреходящая преданность мне с безраздельным сопряжением, пребывание в уединенных местах, нелюбовь к скоплению людей,

||13-11||

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१३-११||

mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam । БхГ 13.11
etajjñānamiti proktamajñānaṃ yadato'nyathā ॥11 БхГ 13.11॥


Постоянство в познании высшего Себя, прозрение смысла познания истины — это именуется знанием, что отлично от этого, есть неведение.

||13-12||

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute । БхГ 13.12
anādimatparaṃ brahma na sattannāsaducyate ॥12 БхГ 13.12॥


О том, что надлежит познать, я поведаю тебе, о том, что познав, достигают бессмертия. То — безначальный высший Брахман, его же не называют ни сущим, ни не-сущим.

||13-13||

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते | अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१३-१३||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||

sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham । БхГ 13.13
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ॥13 БхГ 13.13॥


С руками и ногами, простертыми во все стороны, с глазами, головами и лицами, во все стороны обращенными, с ушами во все стороны пребывает он в мире, все объемля.

||13-14||

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||

sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam । БхГ 13.14
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ॥14 БхГ 13.14॥


В нем — подобие свойств всех чувств, и он от всех чувств отрешен, непривязанный и все поддерживающий, лишенный свойств и наслаждающийся свойствами,

||13-15||

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

bahirantaśca bhūtānāmacaraṃ carameva ca । БхГ 13.15
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ॥15 БхГ 13.15॥


Пребывающий вне и внутри всех существ, недвижный и движущийся, непознаваемый вследствие утонченности своей, вдали и вблизи находящийся;

||13-16||

बहिरन्तश्च भूतानामचरं चरमेव च | सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१३-१६||

bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam । БхГ 13.16
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ॥16 БхГ 13.16॥


Неделимый, но между существами словно бы пребывающий разделенным, — знать его надлежит как поддерживающего существа, поглотителя и воссоздателя.

||13-17||

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

jyotiṣāmapi tajjyotistamasaḥ paramucyate । БхГ 13.17
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ॥17 БхГ 13.17॥


О нем говорят и как о светиле светил, тьму превзошедшем. Знание, познаваемое и цель знания, он пребывает в сердце каждого.

||13-18||

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१३-१८||

jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ । БхГ 13.18
madbhakta etadvijñāya madbhāvāyopapadyate ॥18 БхГ 13.18॥


Так описано вкратце поле, также знание и то, что надлежит знать. Познав это, преданный мне приобщается к бытию моему.

||13-19||

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi । БхГ 13.19
vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ॥19 БхГ 13.19॥


Знай, что и природа, и дух безначальны оба, и знай, что изменения и качества происходят из природы.

||13-20||

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१३-२०||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate । БхГ 13.20
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ॥20 БхГ 13.20॥


Природу называют причиной в совокупности того, что делается, чем делается и кто делает, дух же называют причиной в переживании наслаждений и страданий.

||13-21||

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते | पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||१३-२१||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān । БхГ 13.21
kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu ॥21 БхГ 13.21॥


Ибо дух, пребывающий в природе, приемлет качества, рожденные природой; привязанность к нитям-качествам есть причина рождений его в благом или неблагом лоне.

||13-22||

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् | कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||१३-२२||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ । БхГ 13.22
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ॥22 БхГ 13.22॥


А Муж высший, [что пребывает] в этом теле, он же Превышний Дух зовется, — Свидетельствующий, Дозволяющий, Питающий и Вкушающий, Великий Владыка.

||13-23||

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha । БхГ 13.23
sarvathā vartamāno'pi na sa bhūyo'bhijāyate ॥23 БхГ 13.23॥


Кто ведает так о Духе и Природе с [ее] свойствами, как бы ни вел себя [в этом мире], уже не родится снова.

||13-24||

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||१३-२४||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

dhyānenātmani paśyanti kecidātmānamātmanā । БхГ 13.24
anye sāṅkhyena yogena karmayogena cāpare ॥24 БхГ 13.24॥


Некоторые посредством самоуглубления зрят [высшего] Себя в себе Собою, другие — через йогу рассуждения, иные же — через йогу деяния.

||13-25||

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना | अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||१३-२५||

dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||

anye tvevamajānantaḥ śrutvānyebhya upāsate । БхГ 13.25
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ॥25 БхГ 13.25॥


А еще иные, что не знают этого, почитают [это], другим внимая; такие тоже превозмогают смерть, устремленные на то, чему внимали.

||13-26||

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते | तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||१३-२६||

anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam । БхГ 13.26
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ॥26 БхГ 13.26॥


Какое существо ни рождается, движущееся или неподвижное, знай, что произошло оно от союза поля и познающего поле, о бык среди бхаратов.

||13-27||

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||१३-२७||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram । БхГ 13.27
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ॥27 БхГ 13.27॥


Кто видит Превышнего Владыку, пребывающего равно во всех существах, не гибнущим, когда они гибнут, тот воистину видит.

||13-28||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||१३-२८||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||

samaṃ paśyanhi sarvatra samavasthitamīśvaram । БхГ 13.28
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ॥28 БхГ 13.28॥


Ибо, видя Владыку равно утвержденным во всем, он не повреждает Себя собою и идет поэтому высшим путем.

||13-29||

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् | न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||१३-२९||

samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ । БхГ 13.29
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ॥29 БхГ 13.29॥


Кто видит, что деяния творятся повсюду природою только, себя же — не действующим, тот воистину видит.

||13-30||

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं स पश्यति ||१३-३०||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

yadā bhūtapṛthagbhāvamekasthamanupaśyati । БхГ 13.30
tata eva ca vistāraṃ brahma saṃpadyate tadā ॥30 БхГ 13.30॥


Когда он видит, что раздельное бытие существ заключено в едином и что оттуда именно идет распространение, тогда он достигает Брахмана.

||13-31||

यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१||

yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||

anāditvānnirguṇatvātparamātmāyamavyayaḥ । БхГ 13.31
śarīrastho'pi kaunteya na karoti na lipyate ॥31 БхГ 13.31॥


Будучи безначальным и лишенным качеств, этот Превышний Дух нетленный, хотя и пребывает в теле, о сын Кунти, не действует и не пятнается.

||13-32||

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२||

anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate । БхГ 13.32
sarvatrāvasthito dehe tathātmā nopalipyate ॥32 БхГ 13.32॥


Как всепроникающий эфир запятнаться не может по тонкости своей, так и Душа, всюду в теле пребывающая, не запятнается.

||13-33||

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ । БхГ 13.33
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ॥33 БхГ 13.33॥


Как солнце одно озаряет весь этот мир, так владетель поля озаряет все поле, о Бхарата.

||13-34||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||१३-३४||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā । БхГ 13.34
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ॥34 БхГ 13.34॥


Те идут к Высшему, кто оком знания различие между полем и поле познавшим, а также освобождение существ от [их] природы так прозреваем.

||13-35||

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||१३-३५||

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||

Глава 14

||14-1||

श्रीभगवानुवाच | परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् | यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१४-१||

śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||

śrībhagavānuvāca । БхГ 14.1
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam । БхГ 14.1
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ॥1 БхГ 14.1॥


Преславный Господь сказал:
Еще я поведаю тебе высшее знание, лучшее из всех знаний, которое узнав, мудрецы все вознеслись отселе к высшему совершенству.

||14-2||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः | सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||१४-२||

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge.api nopajāyante pralaye na vyathanti ca ||14-2||

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ । БхГ 14.2
sarge'pi nopajāyante pralaye na vyathanti ca ॥2 БхГ 14.2॥


Прибегшие к этому знанию, достигшие общей со мной природы, они уже не рождаются при творении и не страждут при растворении мира.

||14-3||

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् | सम्भवः सर्वभूतानां ततो भवति भारत ||१४-३||

mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham . sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ||14-3||

mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham । БхГ 14.3
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ॥3 БхГ 14.3॥


Великий Брахман — мое лоно; в него я влагаю зародыш, становление всех существ из него и происходит, о Бхарата.

||14-4||

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः | तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||१४-४||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ . tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ||14-4||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ । БхГ 14.4
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ॥4 БхГ 14.4॥


Какие бы во всех лонах, о сын Кунти, ни являлись воплощения, их лоно — великий Брахман, я же — отец, влагающий семя.

||14-5||

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ । БхГ 14.5
nibadhnanti mahābāho dehe dehinamavyayam ॥5 БхГ 14.5॥


Истовость, страстность, косность — свойства, происходящие из природы, — приковывают, о мощнодланный, нетленного воплощенного к телу.

||14-6||

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् | सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||१४-६||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam . sukhasaṅgena badhnāti jñānasaṅgena cānagha ||14-6||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam । БхГ 14.6
sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥6 БхГ 14.6॥


Из них истовость, чистотою своей природы [все] озаряющая, чуждая недуга, сковывает влечением к радости и влечением к знанию, о безупречный.

||14-7||

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् | तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||१४-७||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam . tannibadhnāti kaunteya karmasaṅgena dehinam ||14-7||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam । БхГ 14.7
tannibadhnāti kaunteya karmasaṅgena dehinam ॥7 БхГ 14.7॥


Природа же страстности, знай, есть вожделение, происходящее из жажды и влечения, она сковывает воплощенного, о сын Кунти, влечением к деянию.

||14-8||

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८||

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8||

tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām । БхГ 14.8
pramādālasyanidrābhistannibadhnāti bhārata ॥8 БхГ 14.8॥


Косность же, знай, происходит из неведения, вводящая в заблуждение всех воплощенных, она нерадивостью, ленью и дремой сковывает, о Бхарата.

||14-9||

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||१४-९||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata । БхГ 14.9
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥9 БхГ 14.9॥


Истовость привлекает к радости, страстность — к деянию, о Бхарата, косность же, затмевая знание, привлекает к нерадению.

||14-10||

रजस्तमश्चाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१४-१०||

rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||

rajastamaścābhibhūya sattvaṃ bhavati bhārata । БхГ 14.10
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ॥10 БхГ 14.10॥


Превозмогая страстность и косность, утверждается истовость, о Бхарата, страстность — истовость и косность [превозмогая], косность же — истовость и страстность.

||14-11||

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते | ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||१४-११||

sarvadvāreṣu dehe.asminprakāśa upajāyate . jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||14-11||

sarvadvāreṣu dehe'sminprakāśa upajāyate । БхГ 14.11
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥11 БхГ 14.11॥


Когда во всех вратах этого тела озарение является, знание, тогда следует и считать, что возросла истовость.

||14-12||

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā । БхГ 14.12
rajasyetāni jāyante vivṛddhe bharatarṣabha ॥12 БхГ 14.12॥


Жадность, суетливость, дел предприятие, беспокойство, алчность, о бык среди бхаратов, — они рождаются при возрастании страстности.

||14-13||

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च | तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१४-१३||

aprakāśo.apravṛttiśca pramādo moha eva ca . tamasyetāni jāyante vivṛddhe kurunandana ||14-13||

aprakāśo'pravṛttiśca pramādo moha eva ca । БхГ 14.13
tamasyetāni jāyante vivṛddhe kurunandana ॥13 БхГ 14.13॥


Помрачение, бездеятельность, небрежение и заблуждение также, о радость куру, — они рождаются при возрастании косности.

||14-14||

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४-१४||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt . tadottamavidāṃ lokānamalānpratipadyate ||14-14||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt । БхГ 14.14
tadottamavidāṃ lokānamalānpratipadyate ॥14 БхГ 14.14॥


Когда при возросшей истовости к растворению приходит воплотившийся, тогда он достигает чистых миров обладателей высшего знания.

||14-15||

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१४-१५||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate . tathā pralīnastamasi mūḍhayoniṣu jāyate ||14-15||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate । БхГ 14.15
tathā pralīnastamasi mūḍhayoniṣu jāyate ॥15 БхГ 14.15॥


К растворению при страстности пришедший рождается среди преданных деянию, растворившийся же при косности рождается в лонах глупцов.

||14-16||

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१४-१६||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam । БхГ 14.16
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥16 БхГ 14.16॥


Доброго деяния чистый плод называют истовым, плод же страстности — страдание, неведение — косности плод.

||14-17||

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

sattvātsañjāyate jñānaṃ rajaso lobha eva ca । БхГ 14.17
pramādamohau tamaso bhavato'jñānameva ca ॥17 БхГ 14.17॥


Из истовости рождается знание, а из страстности — жадность; из косности небрежение и заблуждение происходят, а также неведение.

||14-18||

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः | जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ||१४-१८||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ . jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ||14-18||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ । БхГ 14.18
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ ॥18 БхГ 14.18॥


Ввысь идут пребывающие во истовости, посредине пребывают страстные, вниз идут косные, под влиянием худшего из свойств пребывающие.

||14-19||

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१४-१९||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati । БхГ 14.19
guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati ॥19 БхГ 14.19॥


Когда зрящий не видит, кроме этих свойств, иного деятеля и ведает то, что превыше нитей-свойств, он входит в мое бытие.

||14-20||

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् | जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||१४-२०||

guṇānetānatītya trīndehī dehasamudbhavān . janmamṛtyujarāduḥkhairvimukto.amṛtamaśnute ||14-20||

guṇānetānatītya trīndehī dehasamudbhavān । БхГ 14.20
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥20 БхГ 14.20॥


Преодолев три эти качества, от коих тело происходит, воплощенный, от рождения, смерти, старости и страдания избавившийся, вкушает бессмертие.

||14-21||

अर्जुन उवाच | कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो | किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||१४-२१||

arjuna uvāca . kairliṅgaistrīnguṇānetānatīto bhavati prabho . kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ||14-21||

arjuna uvāca । БхГ 14.21
kairliṅgaistrīnguṇānetānatīto bhavati prabho । БхГ 14.21
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ॥21 БхГ 14.21॥


Арджуна сказал:
Какими признаками отмечен преодолевший эти три качества, о властитель, каков его образ жизни и как он эти три качества превозмогает?

||14-22||

श्रीभगवानुवाच | प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

śrībhagavānuvāca । БхГ 14.22
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava । БхГ 14.22
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥22 БхГ 14.22॥


Преславный Господь сказал:
Кто ни от озарения, ни от деятельности, ни от заблуждения не отвращается, о сын Панду, когда они происходят, и не жаждет их, когда они прекращаются,

||14-23||

उदासीनवदासीनो गुणैर्यो न विचाल्यते | गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ||१४-२३||

udāsīnavadāsīno guṇairyo na vicālyate . guṇā vartanta ityevaṃ yo.avatiṣṭhati neṅgate ||14-23||

udāsīnavadāsīno guṇairyo na vicālyate । БхГ 14.23
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥23 БхГ 14.23॥


Кто, оставаясь безучастным, не смущается свойствами, кто, зная: то лишь нити-свойства вращаются, — отстраняется и не колеблется,

||14-24||

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः | तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||१४-२४||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ . tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ||14-24||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ । БхГ 14.24
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ॥24 БхГ 14.24॥


Равнодушный к страданию и радости, невозмутимый, кому безразлично, что ком земли, что золото, равно приемлющий приятное и неприятное, мудрый, равно относящийся к порицанию и хвале,

||14-25||

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः | सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||१४-२५||

mānāpamānayostulyastulyo mitrāripakṣayoḥ . sarvārambhaparityāgī guṇātītaḥ sa ucyate ||14-25||

mānāvamānayostulyastulyo mitrāripakṣayoḥ । БхГ 14.25
sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥25 БхГ 14.25॥


Равно — к чести и бесчестию, равно — к сторонам дружественной и враждебной, отказавшийся от всех начинаний — тот считается качества преодолевшим.

||14-26||

मां च योऽव्यभिचारेण भक्तियोगेन सेवते | स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||१४-२६||

māṃ ca yo.avyabhicāreṇa bhaktiyogena sevate . sa guṇānsamatītyaitānbrahmabhūyāya kalpate ||14-26||

māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate । БхГ 14.26
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥26 БхГ 14.26॥


Кто меня с непреходящим сопряжением преданности почитает, тот, восторжествовав над этими качествами, становится к слиянию с Брахманом способен.

||14-27||

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||१४-२७||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca । БхГ 14.27
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥27 БхГ 14.27॥


Ибо я есмь основание Брахмана, бессмертного и нетленного, и вечного Закона, и совершенного счастья.

Глава 15

||15-1||

श्रीभगवानुवाच | ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् | छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५-१||

śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||

śrībhagavānuvāca । БхГ 15.1
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam । БхГ 15.1
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ॥1 БхГ 15.1॥


Преславный Господь сказал:
С корнями вверх, с ветвями вниз смоковницу, чьи листья — стихи, называют нетленной. Кто ведает это, [тот воистину] — Веду ведающий.

||15-2||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः | अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ||१५-२||

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ . adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ||15-2||

adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ । БхГ 15.2
adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ॥2 БхГ 15.2॥


Вниз и вверх простерты ветви ее с побегами-предметами, от нитей-качеств растущие, и вниз протягиваются корни, деянием связывающие в мире людей.

||15-3||

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा | अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा ||१५-३||

na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||

na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā । БхГ 15.3
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā ॥3 БхГ 15.3॥


Не постигнуть здесь образ ее — ни конца, ни начала, ни постоянства. Срубив смоковницу эту, глубоко укоренившуюся, непривязанности мечом крепким,

||15-4||

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः | तमेव चाद्यं पुरुषं प्रपद्ये | यतः प्रवृत्तिः प्रसृता पुराणी ||१५-४||

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ । БхГ 15.4
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ॥4 БхГ 15.4॥


Страну затем ту следует искать, куда уйдя, не возвращаются боле, — и поистине к тому первозданному Мужу я прибегаю, от коего извечный этот ход вещей проистекает.

||15-5||

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ||१५-५||

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ . dvandvairvimuktāḥ sukhaduḥkhasaṃjñaira- gacchantyamūḍhāḥ padamavyayaṃ tat ||15-5||

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ । БхГ 15.5
dvandvairvimuktāḥ sukhaduḥkhasañjñairgacchantyamūḍhāḥ padamavyayaṃ tat ॥5 БхГ 15.5॥


От гордыни и заблуждения избавленные, одолевшие порок привязанноети, всегда углубленные в Себя, отрешившиеся от желаний, от двойственностей, что зовутся наслажденьем и страданьем, освободившиеся, идут, незаблуждающиеся, в тот нетленный мир.

||15-6||

न तद्भासयते सूर्यो न शशाङ्को न पावकः | यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||१५-६||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ . yadgatvā na nivartante taddhāma paramaṃ mama ||15-6||

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ । БхГ 15.6
yadgatvā na nivartante taddhāma paramaṃ mama ॥6 БхГ 15.6॥


Не освещают ее ни солнце, ни луна, ни огонь, ту высшую мою обитель, куда уйдя, не возвращаются.

||15-7||

ममैवांशो जीवलोके जीवभूतः सनातनः | मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५-७||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ . manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ||15-7||

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ । БхГ 15.7
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥7 БхГ 15.7॥


То частица меня в мире живых, ставшая живой душою вечною, притягивает к себе коренящиеся в природе чувства, шестым из коих является сознание.

||15-8||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः | गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५-८||

śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ . gṛhitvaitāni saṃyāti vāyurgandhānivāśayāt ||15-8||

śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ । БхГ 15.8
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥8 БхГ 15.8॥


Какое бы ни принял тело и какое бы ни покинул владыка, те самые, захватив, переносит он с собою, как запахи ветер.

||15-9||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च | अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५-९||

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca । БхГ 15.9
adhiṣṭhāya manaścāyaṃ viṣayānupasevate ॥9 БхГ 15.9॥


Слухом, зрением и осязанием, вкусом, а также обонянием овладев, и еще сознанием, он восприемлет предметы чувств.

||15-10||

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५-१०||

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam . vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ||15-10||

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam । БхГ 15.10
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ॥10 БхГ 15.10॥


Его, покидающего или остающегося — или же вкушающего, — наделенного свойствами, не усматривают заблудшие, но видят обладающие оком знания.

||15-11||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् | यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||१५-११||

yatanto yoginaścainaṃ paśyantyātmanyavasthitam . yatanto.apyakṛtātmāno nainaṃ paśyantyacetasaḥ ||15-11||

yatanto yoginaścainaṃ paśyantyātmanyavasthitam । БхГ 15.11
yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ ॥11 БхГ 15.11॥


И в своей душе утвержденным видят его ревностно сопряженные, но неразумные, несовершенные душою, даже если и ревностны, — не видят его.

||15-12||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१५-१२||

yadādityagataṃ tejo jagadbhāsayate.akhilam . yaccandramasi yaccāgnau tattejo viddhi māmakam ||15-12||

yadādityagataṃ tejo jagadbhāsayate'khilam । БхГ 15.12
yaccandramasi yaccāgnau tattejo viddhi māmakam ॥12 БхГ 15.12॥


Тот свет, что, исходя от солнца, озаряет мир целый, тот, что в луне, и тот, что в огне, знай: это мой свет.

||15-13||

गामाविश्य च भूतानि धारयाम्यहमोजसा | पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१५-१३||

gāmāviśya ca bhūtāni dhārayāmyahamojasā . puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||15-13||

gāmāviśya ca bhūtāni dhārayāmyahamojasā । БхГ 15.13
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥13 БхГ 15.13॥


И, в землю входя, я поддерживаю существа своею силой; я питаю все растения, став сомой, соков началом.

||15-14||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः | प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१५-१४||

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||15-14||

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ । БхГ 15.14
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ॥14 БхГ 15.14॥


Став огнем всеобщим, пребывающим в теле живых, в союзе с вдыханием и выдыханием, я перевариваю пищу четырех видов.

||15-15||

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च | वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ||१५-१५||

sarvasya cāhaṃ hṛdi sanniviṣṭo mattaḥ smṛtirjñānamapohanañca . vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ||15-15||

sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca । БхГ 15.15
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ॥15 БхГ 15.15॥


В сердце каждого я обитаю, от меня — память, знание и толкование. Я — то, что познаваемо через все Веды, и Завершения Веды создатель, и ведающий Веду — тоже я.

||15-16||

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१५-१६||

dvāvimau puruṣau loke kṣaraścākṣara eva ca . kṣaraḥ sarvāṇi bhūtāni kūṭastho.akṣara ucyate ||15-16||

dvāvimau puruṣau loke kṣaraścākṣara eva ca । БхГ 15.16
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ॥16 БхГ 15.16॥


Два есть духа в мире — преходящий и непреходящий; преходящим — все эти существа, непреходящим — Вознесшегося называют.

||15-17||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१५-१७||

uttamaḥ puruṣastvanyaḥ paramātmetyudhāhṛtaḥ . yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||15-17||

uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ । БхГ 15.17
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ॥17 БхГ 15.17॥


Но отличен от них высочайший Муж, Превышним Духом он зовется, тот, что, входя в три мира, поддерживает их, нетленный Владыка.

||15-18||

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५-१८||

yasmātkṣaramatīto.ahamakṣarādapi cottamaḥ . ato.asmi loke vedeca prathitaḥ puruṣottamaḥ ||15-18||

yasmātkṣaramatīto'hamakṣarādapi cottamaḥ । БхГ 15.18
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ॥18 БхГ 15.18॥


Поскольку же я превосхожу преходящий и даже непреходящего я выше, в мире и в Веде прославлен я как Всевышний Муж.

||15-19||

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् | स सर्वविद्भजति मां सर्वभावेन भारत ||१५-१९||

yo māmevamasammūḍho jānāti puruṣottamam . sa sarvavidbhajati māṃ sarvabhāvena bhārata ||15-19||

yo māmevamasammūḍho jānāti puruṣottamam । БхГ 15.19
sa sarvavidbhajati māṃ sarvabhāvena bhārata ॥19 БхГ 15.19॥


Кто, незаблуждающийся, меня как Всевышнего Мужа знает, тот, всеведущий, всем существом своим чтит меня, о Бхарата.

||15-20||

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५-२०||

iti guhyatamaṃ śāstramidamuktaṃ mayānagha . etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ||15-20||

iti guhyatamaṃ śāstramidamuktaṃ mayānagha । БхГ 15.20
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ॥20 БхГ 15.20॥


Это учение, что я поведал, — величайшая из тайн, о безупречный! Постигший его станет просветленным и долг свой до конца исполнит, о Бхарата.

Глава 16

||16-1||

श्रीभगवानुवाच | अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः | दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१६-१||

śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||

śrībhagavānuvāca । БхГ 16.1
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ । БхГ 16.1
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ॥1 БхГ 16.1॥


Преславный Господь сказал:
Бесстрашие, чистота истовости, равновесие знания и сопряжения, щедрость, смирение и жертва, благочестивое чтение, подвижничество, прямота,

||16-2||

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् | दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ||१६-२||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam । БхГ 16.2
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ॥2 БхГ 16.2॥


Невреждение, правдивость, незлобивость, самоотверженность, умиротворенность, неосуждение, милосердие к живым существам, отсутствие жадности, мягкость, скромность, невозмутимость,

||16-3||

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता | भवन्ति सम्पदं दैवीमभिजातस्य भारत ||१६-३||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā । БхГ 16.3
bhavanti sampadaṃ daivīmabhijātasya bhārata ॥3 БхГ 16.3॥


Отвага, терпеливость, стойкость, чистота, отсутствие коварства и чрезмерной гордыни — для божественного достояния рожденному принадлежат, о Бхарата.

||16-4||

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च | अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||१६-४||

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

dambho darpo'timānaśca krodhaḥ pāruṣyameva ca । БхГ 16.4
ajñānaṃ cābhijātasya pārtha sampadamāsurīm ॥4 БхГ 16.4॥


Коварство, надменность, чрезмерная гордыня, злоба, а также грубость и невежество — принадлежат, о Партха, рожденному для демонского достояния.

||16-5||

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता | मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||१६-५||

daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||

daivī sampadvimokṣāya nibandhāyāsurī matā । БхГ 16.5
mā śucaḥ sampadaṃ daivīmabhijāto'si pāṇḍava ॥5 БхГ 16.5॥


Считается, что божественное достояние ведет к освобождению, демонское — к узам. Не печалься, для божественного достояния ты рожден, о сын Панду.

||16-6||

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च | दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||१६-६||

dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||

dvau bhūtasargau loke'smindaiva āsura eva ca । БхГ 16.6
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ॥6 БхГ 16.6॥


Существ творения два рода в этом мире — божественное и демонское. О божественном рассказано пространно, выслушай от меня, о Партха, о демонском.

||16-7||

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ । БхГ 16.7
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ॥7 БхГ 16.7॥


Ни о действии [должном], ни о бездействии не ведают люди демонской природы. Нет у них ни чистоты, также ни благонравия, ни правдивости.

||16-8||

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram । БхГ 16.8
aparasparasambhūtaṃ kimanyatkāmahaitukam ॥8 БхГ 16.8॥


Как о неистинном, не имеющем основы и безвладычном, говорят они о мире, как о возникшем беспричинно, ни от чего больше, как от вожделения.

||16-9||

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः | प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||१६-९||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ । БхГ 16.9
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ॥9 БхГ 16.9॥


Утвердившиеся в этом воззрении, погибшие души, малоумные, злые дела творящие, чтобы мир погубить, явились они на свет, неблагие.

||16-10||

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः | मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१६-१०||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ । БхГ 16.10
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ॥10 БхГ 16.10॥


Предавшись ненасытному вожделению, исполненные коварства, гордыни и сумасбродства, в ослеплении своем недобрых прихотей набравшись, они в делах своих следуют нечистым обетам.

||16-11||

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः | कामोपभोगपरमा एतावदिति निश्चिताः ||१६-११||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ । БхГ 16.11
kāmopabhogaparamā etāvaditi niścitāḥ ॥11 БхГ 16.11॥


Непомерно одолеваемые заботами, что кончатся только со светопреставп лением, удовлетворение желаний ставя превыше всего, мнят они, что нет ничего сверх этого.

||16-12||

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः | ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१६-१२||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ । БхГ 16.12
īhante kāmabhogārthamanyāyenārthasañcayān ॥12 БхГ 16.12॥


Сотнями уз чаяний опутанные, преданные вожделению и гневу, ищут они богатств накопить неправедными путями ради удовлетворения своих желаний.

||16-13||

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् | इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१६-१३||

idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||

idamadya mayā labdhamidaṃ prāpsye manoratham । БхГ 16.13
idamastīdamapi me bhaviṣyati punardhanam ॥13 БхГ 16.13॥


«Ныне мне это досталось, это желание я удовлетворю, это у меня есть, а это имущество будет еще моим.

||16-14||

असौ मया हतः शत्रुर्हनिष्ये चापरानपि | ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१६-१४||

asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||

asau mayā hataḥ śatrurhaniṣye cāparānapi । БхГ 16.14
īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī ॥14 БхГ 16.14॥


Этот враг мною убит, и других тоже убью, я — владыка, я вкушаю, благополучен я, силен и счастлив,

||16-15||

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१६-१५||

āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||

āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā । БхГ 16.15
yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ॥15 БхГ 16.15॥


Я богат и родовит. Кто со мной сравнится? Я принесу жертвы, одарю, возрадуюсь», — так рассуждают заблудшие в неведении своем,

||16-16||

अनेकचित्तविभ्रान्ता मोहजालसमावृताः | प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||

anekacittavibhrāntā mohajālasamāvṛtāḥ । БхГ 16.16
prasaktāḥ kāmabhogeṣu patanti narake'śucau ॥16 БхГ 16.16॥


Смущаемые многими заботами, запутавшиеся в сетях заблуждения, поглощенные удовлетворением своих желаний, — и низвергаются в нечистый ад.

||16-17||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः | यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ । БхГ 16.17
yajante nāmayajñaiste dambhenāvidhipūrvakam ॥17 БхГ 16.17॥


Самодовольные, упрямые, безумно гордые своим богатством, они приносят так называемые жертвы из лицемерия, не предписаниям следуя.

||16-18||

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः | मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१६-१८||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ । БхГ 16.18
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ॥18 БхГ 16.18॥


Приверженные себялюбию, насилию, гордыне, вожделению и гневу, злобствующие, они ненавидят меня и в себе, и в чужих телах.

||16-19||

तानहं द्विषतः क्रुरान्संसारेषु नराधमान् | क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१६-१९||

tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||

tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān । БхГ 16.19
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ॥19 БхГ 16.19॥


Тех ненавистников жестоких, в мирской юдоли низших из людей, я ввергаю неукоснительно, недобрых, в демонские только лона.

||16-20||

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि | मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||१६-२०||

āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||

āsurīṃ yonimāpannā mūḍhā janmani janmani । БхГ 16.20
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ॥20 БхГ 16.20॥


В демонское лоно впавшие, те заблудшие, из рождения в рождение меня не достигая, далее, о сын Кунти, идут все к низшей доле.

||16-21||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः | कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||१६-२१||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ । БхГ 16.21
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ॥21 БхГ 16.21॥


Тройные эти ада врата, душу губящие: вожделение, гнев и алчность; поэтому следует сей троицы избегать.

||16-22||

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः | आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||१६-२२||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ । БхГ 16.22
ācaratyātmanaḥ śreyastato yāti parāṃ gatim ॥22 БхГ 16.22॥


От этих трех врат тьмы освободившийся человек творит благое для души своей, о сын Кунти, и оттого идет к высшему уделу.

||16-23||

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः | न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||१६-२३||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ । БхГ 16.23
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ॥23 БхГ 16.23॥


Но кто, отвергнув предписания учений, живет, следуя собственным желаниям, тот не достигает ни совершенства, ни счастья, ни высшего удела.

||16-24||

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ | ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||१६-२४||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau । БхГ 16.24
jñātvā śāstravidhānoktaṃ karma kartumihārhasi ॥24 БхГ 16.24॥


Поэтому да будет учение мерой тебе в установлении того, что надо и чего не надо делать; зная [это], свои деяния здесь творить изволь, сообразуясь с тем, что указано учением.

Глава 17

||17-1||

अर्जुन उवाच | ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१७-१||

arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||

arjuna uvāca । БхГ 17.1
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ । БхГ 17.1
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ॥1 БхГ 17.1॥


Арджуна сказал:
Те, что приносят жертву, предписания учений отвергнув, [но] исполненные веры, на чем они стоят, о Кришна, истовость то, страстность или косность?

||17-2||

श्रीभगवानुवाच | त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||

śrībhagavānuvāca । БхГ 17.2
trividhā bhavati śraddhā dehināṃ sā svabhāvajā । БхГ 17.2
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ॥2 БхГ 17.2॥


Преславный Господь сказал:
Трех видов бывает вера у воплощенных, как ее порождает их природа, — истовой, страстной и косной. Слушай же о ней.

||17-3||

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१७-३||

sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||

sattvānurūpā sarvasya śraddhā bhavati bhārata । БхГ 17.3
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ॥3 БхГ 17.3॥


У каждого, о Бхарата, вера бывает соответствующей сущности его. Человек состоит из веры; какова его вера, таков он сам.

||17-4||

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः | प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||१७-४||

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ । БхГ 17.4
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ॥4 БхГ 17.4॥


Истовые приносят жертвы богам, страстные — якшам и ракшасам, другие же, косные люди, призракам жертвуют и сонмам духов.

||17-5||

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः | दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ||१७-५||

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ । БхГ 17.5
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ॥5 БхГ 17.5॥


Те люди, что предаются страшному истязанию плоти, учением не назначенному, исполненные лицемерия и себялюбия, желаниям, страстям и насилию приверженные,

||17-6||

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः | मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||१७-६||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||

karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ । БхГ 17.6
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ॥6 БхГ 17.6॥


В теле их заключенный строй частей и меня, проникающего тело, изнуряющие, неразумные, знай: устремлены они к демонским целям.

||17-7||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः | यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||१७-७||

āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||

āhārastvapi sarvasya trividho bhavati priyaḥ । БхГ 17.7
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ॥7 БхГ 17.7॥


И пища, приятная каждому, тоже бывает трех видов, и жертва, подвижничество также и даяние. Послушай об их различении.

||17-8||

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८||

āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||

āyuḥsattvabalārogyasukhaprītivivardhanāḥ । БхГ 17.8
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥8 БхГ 17.8॥


Яства, которые увеличивают продолжительность жизни, истовость, силу, здоровье, радость, удовольствие, вкусные, сочные, питательные, приятные, — нравятся истовому.

||17-9||

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ । БхГ 17.9
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ॥9 БхГ 17.9॥


Горькие, кислые, соленые, перегретые, острые, грубые, жгучие яства желанны страстному, страдания, горести и недуги причиняющие.

||17-10||

यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१७-१०||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat । БхГ 17.10
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ॥10 БхГ 17.10॥


Испортившаяся, безвкусная, вонючая, выдохшаяся — даже отбросы и нечистоты — такая пища нравится косному.

||17-11||

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||१७-११||

aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||

aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate । БхГ 17.11
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ॥11 БхГ 17.11॥


Жертва, которую с соблюдением правил приносят не жаждущие плода ее — с мыслью, сосредоточенной на том, что должно принести ее, — она истовая.

||17-12||

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् | इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१७-१२||

abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||

abhisandhāya tu phalaṃ dambhārthamapi caiva yat । БхГ 17.12
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ॥12 БхГ 17.12॥


Но о жертве, которую приносят, ее плод предвкушая, а также из лицемерия, знай, о лучший из бхаратов: она — страстная.

||17-13||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१७-१३||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam । БхГ 17.13
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ॥13 БхГ 17.13॥


Жертву, принесенную не по правилам, без раздачи пищи, без священных речений, без платы жрецу, лишенную веры, называют косной.

||17-14||

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् | ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१७-१४||

devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||

devadvijaguruprājñapūjanaṃ śaucamārjavam । БхГ 17.14
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ॥14 БхГ 17.14॥


Почитание богов, дваждырожденных, учителей и мудрецов, чистоту, прямоту, целомудрие и невреждение называют телесным подвижничеством.

||17-15||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१७-१५||

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat । БхГ 17.15
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥15 БхГ 17.15॥


Глагол, не вызывающий тревоги, правдивый, приятный и благой, и постоянное упражнение в благочестивом чтении называют подвижничеством речи.

||17-16||

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः | भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१७-१६||

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||

manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ । БхГ 17.16
bhāvasaṃśuddhirityetattapo mānasamucyate ॥16 БхГ 17.16॥


Ясность мысли, приветливость, молчальничество, самообладание, душевную чистоту — это называют подвижничеством мысли.

||17-17||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः | अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७-१७||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ । БхГ 17.17
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ॥17 БхГ 17.17॥


Это тройственное подвижничество, свершаемое людьми с высочайшей верой, не жаждущими плода и сопряженными, называют истовым.

||17-18||

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१७-१८||

satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||

satkāramānapūjārthaṃ tapo dambhena caiva yat । БхГ 17.18
kriyate tadiha proktaṃ rājasaṃ calamadhruvam ॥18 БхГ 17.18॥


Подвижничество же, совершаемое лицемерно, ради завоевания уважения, почета и поклонения, называют здесь страстным, изменчиво оно и непостоянно.

||17-19||

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१७-१९||

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ । БхГ 17.19
parasyotsādanārthaṃ vā tattāmasamudāhṛtam ॥19 БхГ 17.19॥


В помрачении ума совершаемое подвижничество — с самоистязанием либо ради поту бдения другого человека — такое косным зовется.

||17-20||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||१७-२०||

dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||

dātavyamiti yaddānaṃ dīyate'nupakāriṇe । БхГ 17.20
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ॥20 БхГ 17.20॥


Даяние, которое из чувства долга дается тому, от кого не ждут возмещения, и в должном месте, когда и кому должно, почитают истовым.

||17-21||

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः | दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||१७-२१||

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ । БхГ 17.21
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ॥21 БхГ 17.21॥


Но если оно дается ради ответной услуги или с видами на некое приобретение, с угрызением, — такое даяние почитают страстным.

||17-22||

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||१७-२२||

adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||

adeśakāle yaddānamapātrebhyaśca dīyate । БхГ 17.22
asatkṛtamavajñātaṃ tattāmasamudāhṛtam ॥22 БхГ 17.22॥


А даяние, что не в том месте и не вовремя дается и не тому, кому должно, оскорбительно и с пренебрежением, — такое называют косным.

||17-23||

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||१७-२३||

OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||

oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ । БхГ 17.23
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ॥23 БхГ 17.23॥


Ом, То, Сущее — почитается тройным обозначением Брахмана. Им издревле заведены были брахманы, Веды и жертвоприношения.

||17-24||

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||१७-२४||

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ । БхГ 17.24
pravartante vidhānoktāḥ satataṃ brahmavādinām ॥24 БхГ 17.24॥


Потому с произнесения «Ом» начинают всегда обряды жертвоприношения, даяния и подвижничества, предписанные для тех, кто Брахмана толкует.

||17-25||

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः | दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||१७-२५||

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ । БхГ 17.25
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ॥25 БхГ 17.25॥


С речением «То», о плоде не помышляя, обряды жертвоприношений и подвижничества и даяний обряды различные свершают взыскующие избавления.

||17-26||

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||१७-२६||

sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||

sadbhāve sādhubhāve ca sadityetatprayujyate । БхГ 17.26
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ॥26 БхГ 17.26॥


В значении сущего и в значении доброго употребляется речение «Сущее», и к достославному деянию, о Партха, слово «сущее» применимо.

||17-27||

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||१७-२७||

yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||

yajñe tapasi dāne ca sthitiḥ saditi cocyate । БхГ 17.27
karma caiva tadarthīyaṃ sadityevābhidhīyate ॥27 БхГ 17.27॥


Постоянство в принесении жертв, подвижничестве и даянии тоже именуется «сущим», и деятельность, этому посвященная, именно так и обозначается — «сущее».

||17-28||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||१७-२८||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat । БхГ 17.28
asadityucyate pārtha na ca tatpretya no iha ॥28 БхГ 17.28॥


А без веры, что бы ни было принесено в жертву или даровано, какое бы подвижничество ни свершено, как и любое деяние, зовется то — «не-сущее», о Партха, нет его ни по ту сторону, ни здесь.

Глава 18

||18-1||

अर्जुन उवाच | संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१८-१||

arjuna uvāca . saṃnyāsasya mahābāho tattvamicchāmi veditum . tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||18-1||

arjuna uvāca । БхГ 18.1
sannyāsasya mahābāho tattvamicchāmi veditum । БхГ 18.1
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ॥1 БхГ 18.1॥


Арджуна сказал:
Отрешения сущность хочу я, о мощнорукий, постигнуть, и особенно, о Хришикеша, — отвержения, о Сокрушитель Кешина.

||18-2||

श्रीभगवानुवाच | काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||१८-२||

śrībhagavānuvāca . kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ . sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||18-2||

śrībhagavānuvāca । БхГ 18.2
kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayo viduḥ । БхГ 18.2
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ॥2 БхГ 18.2॥


Преславный Господь сказал:
Мудрые понимают отрешение как отказ от деяний, побуждаемых желанием, отвержение плода любого деяния отвержением называют прозорливые.

||18-3||

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः | यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||१८-३||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ . yajñadānatapaḥkarma na tyājyamiti cāpare ||18-3||

tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ । БхГ 18.3
yajñadānatapaḥkarma na tyājyamiti cāpare ॥3 БхГ 18.3॥


Деяние должно быть отвергнуто из-за порочности своей — так одни из мыслителей говорят; не должно отвергать деяния жертвоприношений, даяний и подвижничества — так [говорят] другие.

||18-4||

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||१८-४||

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

niścayaṃ śṛṇu me tatra tyāge bharatasattama । БхГ 18.4
tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ॥4 БхГ 18.4॥


Выслушай же мое решение в том, что касается отвержения, о лучший из бхаратов. Известно ведь, о муж-тигр, что трех видов бывает отвержение.

||18-5||

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५||

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5||

yajñadānatapaḥkarma na tyājyaṃ kāryameva tat । БхГ 18.5
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ॥5 БхГ 18.5॥


Деяния жертвоприношений, даяний и подвижничества не должны отвергаться, но именно должны свершаться. Жертвоприношение, даяние и подвижничество суть средства очищения для мудрых.

||18-6||

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||१८-६||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca . kartavyānīti me pārtha niścitaṃ matamuttamam ||18-6||

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca । БхГ 18.6
kartavyānīti me pārtha niścitaṃ matamuttamam ॥6 БхГ 18.6॥


Однако и эти деяния должны свершаться с отвержением привязанности и плодов — таково, о Партха, мое решительное последнее суждение.

||18-7||

नियतस्य तु संन्यासः कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||१८-७||

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate . mohāttasya parityāgastāmasaḥ parikīrtitaḥ ||18-7||

niyatasya tu sannyāsaḥ karmaṇo nopapadyate । БхГ 18.7
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ॥7 БхГ 18.7॥


А от предписанного деяния отрешаться не подобает, и отказ от него, вызванный заблуждением, объявляется косным.

||18-8||

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||१८-८||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||

duḥkhamityeva yatkarma kāyakleśabhayāttyajet । БхГ 18.8
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ॥8 БхГ 18.8॥


Тот, кто отказывается от деяния как от тяготы, из страха перед телесным мучением, — страстное совершает отвержение и даже плода отвержения не обретает.

||18-9||

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||१८-९||

kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||

kāryamityeva yatkarma niyataṃ kriyate'rjuna । БхГ 18.9
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ॥9 БхГ 18.9॥


Но когда деяние творится предписанное, поскольку совершить его должно, о Арджуна, и с отвержением привязанности, и самого плода — такое отвержение считается истовым.

||18-10||

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१८-१०||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate . tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ||18-10||

na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate । БхГ 18.10
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ॥10 БхГ 18.10॥


Не отвращается от неблагоприятного деяния и не домогается благоприятного отвержению преданный, истовости исполненный умудренный, тот, чьи развеяны сомнения.

||18-11||

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः | यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||१८-११||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ . yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ । БхГ 18.11
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ॥11 БхГ 18.11॥


Ведь невозможно для воплотившегося отказаться совершенно от деяния. Но кто отвергает плод деяния, тот поистине зовется отвергшим.

||18-12||

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् | भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१८-१२||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam . bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ||18-12||

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam । БхГ 18.12
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kvacit ॥12 БхГ 18.12॥


Нежеланным, желанным и смешанным — трех видов бывает плод деяния после смерти для неотвергших; но никогда никаким — для отрешенных.

||18-13||

पञ्चैतानि महाबाहो कारणानि निबोध मे | साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१८-१३||

pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13||

pañcaitāni mahābāho kāraṇāni nibodha me । БхГ 18.13
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ॥13 БхГ 18.13॥


О пяти действующих причинах таких узнай от меня, о мощнорукий, необходимых для завершения любого деяния, тех, что определены были в заключении в учении Рассуждения.

||18-14||

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१८-१४||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham . vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham । БхГ 18.14
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ॥14 БхГ 18.14॥


То — основа, также деятель, и орудие различных видов, и различные отдельные движения, а пятая — судьба.

||18-15||

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः | न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१८-१५||

śarīravāṅmanobhiryatkarma prārabhate naraḥ . nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ||18-15||

śarīravāṅmanobhiryatkarma prārabhate naraḥ । БхГ 18.15
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ॥15 БхГ 18.15॥


И какое бы ни предпринял деяние человек — телом, речью, мыслью, правильное или наоборот, эти пять суть причины его.

||18-16||

तत्रैवं सति कर्तारमात्मानं केवलं तु यः | पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१८-१६||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ . paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ । БхГ 18.16
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥16 БхГ 18.16॥


При всем этом, кто, разумом несовершенный, в себе видит единственного деятеля, тот недоумок ничего не видит поистине.

||18-17||

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ||१८-१७||

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate . hatvā.api sa imā.Nllokānna hanti na nibadhyate ||18-17||

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate । БхГ 18.17
hatvāpi sa imāṁllokānna hanti na nibadhyate ॥17 БхГ 18.17॥


А чья природа лишена себялюбия и чей разум не замутнен, тот, и убивая этих людей, не убивает и себя не связывает.

||18-18||

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ||१८-१८||

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā . karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18-18||

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā । БхГ 18.18
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ॥18 БхГ 18.18॥


Знание, познаваемое и познающий — трех видов бывает побуждение к действию; орудие, деяние и деятель — трех видов состав действия.

||18-19||

ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः | प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१८-१९||

jñānaṃ karma ca kartāca tridhaiva guṇabhedataḥ . procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ||18-19||

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ । БхГ 18.19
procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ॥19 БхГ 18.19॥


Знание, деяние и деятель — тройственно это, согласно различению качеств, как излагается в рассуждении о качествах, — выслушай же, каковы они.

||18-20||

सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||१८-२०||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate . avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ||18-20||

sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate । БхГ 18.20
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ॥20 БхГ 18.20॥


То знание, благодаря которому во всех существах прозревается одна нетленная сущность, неделимая в делимых, — ведай о нем как об истовом.

||18-21||

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||१८-२१||

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān . vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||

pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān । БхГ 18.21
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ॥21 БхГ 18.21॥


Но знание, которое ведает во всех существах обособленно различные сущности, каждую особого рода, то знание ведай как страстное.

||18-22||

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||१८-२२||

yattu kṛtsnavadekasminkārye saktamahaitukam . atattvārthavadalpaṃ ca tattāmasamudāhṛtam ||18-22||

yattu kṛtsnavadekasminkārye saktamahaitukam । БхГ 18.22
atattvārthavadalpaṃ ca tattāmasamudāhṛtam ॥22 БхГ 18.22॥


А такое знание, что привязывается к одному какому-нибудь делу как к целому, не выявляющее причины его, без истинного осмысления и скудное, именуется косным.

||18-23||

नियतं सङ्गरहितमरागद्वेषतः कृतम् | अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||१८-२३||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam . aphalaprepsunā karma yattatsāttvikamucyate ||18-23||

niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam । БхГ 18.23
aphalaprepsunā karma yattatsāttvikamucyate ॥23 БхГ 18.23॥


Предписанное и чуждое привязанности деяние, плода его не жаждущим совершаемое без вожделения и без отвращения, называется истовым.

||18-24||

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः | क्रियते बहुलायासं तद्राजसमुदाहृतम् ||१८-२४||

yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ . kriyate bahulāyāsaṃ tadrājasamudāhṛtam ||18-24||

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ । БхГ 18.24
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ॥24 БхГ 18.24॥


А такое деяние, что со многой натугой совершается ради удовлетворения желания или же из своекорыстия, называется страстным.

||18-25||

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||१८-२५||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam . mohādārabhyate karma yattattāmasamucyate ||18-25||

anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam । БхГ 18.25
mohādārabhyate karma yattattāmasamucyate ॥25 БхГ 18.25॥


Деяние, которое предпринимают из заблуждения, не думая о последствиях, гибели, ущербе, не рассчитав сил, называют косным.

||18-26||

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः | सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||१८-२६||

muktasaṅgo.anahaṃvādī dhṛtyutsāhasamanvitaḥ . siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ||18-26||

muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ । БхГ 18.26
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ॥26 БхГ 18.26॥


Отказавшийся от привязанности, лишенный самомнения, исполненный решимости и целеустремленности, не меняющийся от успеха и неуспеха деятель называется истовым.

||18-27||

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः | हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||१८-२७||

rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||

rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ । БхГ 18.27
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥27 БхГ 18.27॥


Обуреваемый вожделением, жаждущий плода деяния, алчный, злонамеренный, нечистый, то веселью, то горести предающийся деятель объявляется страстным.

||18-28||

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः | विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||१८-२८||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ । БхГ 18.28
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ॥28 БхГ 18.28॥


Несопряженный, невежественный, упрямый, вероломный, вороватый, ленивый, угрюмый и мешкающий деятель называется косным.

||18-29||

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु | प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||१८-२९||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu . procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ||18-29||

buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu । БхГ 18.29
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ॥29 БхГ 18.29॥


Выслушай же, о Завоеватель богатств, о тройном — соответственно качествам — разделении разумения и стойкости толкование исчерпывающее и различительное.

||18-30||

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये | बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||१८-३०||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye . bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ||18-30||

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye । БхГ 18.30
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ॥30 БхГ 18.30॥


Если разумение постигает, [что есть] продвижение и прекращение, что должно и что не должно делать, опасное и безопасное, плен и избавление, оно, о Партха, — истовое.

||18-31||

यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||१८-३१||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31||

yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca । БхГ 18.31
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ॥31 БхГ 18.31॥


Но если не так, как надо, познают праведное и неправедное, должное и недолжное, то такое разумение, о Партха, — страстное.

||18-32||

अधर्मं धर्ममिति या मन्यते तमसावृता | सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||१८-३२||

adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32||

adharmaṃ dharmamiti yā manyate tamasāvṛtā । БхГ 18.32
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ॥32 БхГ 18.32॥


Когда оно, мраком застланное, неправедное за праведное принимает и все значения вещей извращает, такое разумение, о Партха, — косное.

||18-33||

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33||

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ । БхГ 18.33
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ॥33 БхГ 18.33॥


Стойкость неколебимая, которая через сопряжение позволяет управлять деятельностью мысли, жизненных сил и чувств, такая стойкость, о Партха, — истовая.

||18-34||

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||१८-३४||

yayā tu dharmakāmārthāndhṛtyā dhārayate.arjuna . prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ||18-34||

yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna । БхГ 18.34
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥34 БхГ 18.34॥


А стойкость, с которою, о Арджуна, ревностно долг, желание и пользу соблюдает жаждущий плода, такая стойкость, о Партха, — страстная.

||18-35||

यया स्वप्नं भयं शोकं विषादं मदमेव च | न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca । БхГ 18.35
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ॥35 БхГ 18.35॥


С которою же от сонливости, страха, горести, уныния и буйства отказаться дурень не может, такая стойкость, о Партха, — косная.

||18-36||

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||१८-३६||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha । БхГ 18.36
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ॥36 БхГ 18.36॥


Но теперь о радости трех видов услышь от меня, о бык среди бхаратов. Когда в усердном упражнении усладу находят и достигают конца бедствий,

||18-37||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||१८-३७||

yattadagre viṣamiva pariṇāme.amṛtopamam . tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ||18-37||

yattadagre viṣamiva pariṇāme'mṛtopamam । БхГ 18.37
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ॥37 БхГ 18.37॥


Такая радость, что вначале — как яд, а по созревании амрите подобна, истовой зовется, Души в себе ясным разумением рожденная.

||18-38||

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||१८-३८||

viṣayendriyasaṃyogādyattadagre.amṛtopamam . pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ||18-38||

viṣayendriyasaṃyogādyattadagre'mṛtopamam । БхГ 18.38
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ॥38 БхГ 18.38॥


Та, что происходит от соприкосновения чувств с предметами, вначале амрите подобная, по созревании же — как яд, такая радость почитается страстной.

||18-39||

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||१८-३९||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39||

yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ । БхГ 18.39
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ॥39 БхГ 18.39॥


Радость, которая и вначале, и впоследствии вводит душу в заблуждение, происходящая от сонливости, лени и нерадения, — такую объявляют косною.

||18-40||

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः | सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||१८-४०||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ . sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ||18-40||

na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ । БхГ 18.40
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ॥40 БхГ 18.40॥


Нет существования на земле, ни даже среди богов на небесах, которое свободно было бы от трех этих природой порожденных нитей-качеств.

||18-41||

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa । БхГ 18.41
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥41 БхГ 18.41॥


Деяния брахманов, кшатриев, вайшьев, а также шудр, о каратель врагов, различаются по этим качествам, от собственного тех [сословий] естества происходящим.

||18-42||

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||१८-४२||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca . jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||

śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca । БхГ 18.42
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ॥42 БхГ 18.42॥


Спокойствие, смирение, подвижничество, чистота, терпеливость и прямота, знание, познание, исповедание веры — такое деяние [предназначено] брахману, происходящее от его естества.

||18-43||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ||१८-४३||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam . dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ||18-43||

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam । БхГ 18.43
dānamīśvarabhāvaśca kṣatrakarma svabhāvajam ॥43 БхГ 18.43॥


Храбрость, отвага, стойкость, умелость, а также неустрашимость в бою, щедрость и природная властность — такое деяние [предназначено] кшатрийству, происходящее от его естества.

||18-44||

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||१८-४४||

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||

kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam । БхГ 18.44
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ॥44 БхГ 18.44॥


Пахота, скотоводство, торговля — такое деяние [предназначено] вайшье, происходящее от его естества, а для шудры — в служении сущность деяния, происходящего от его естества.

||18-45||

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः | स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||१८-४५||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ . svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ||18-45||

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ । БхГ 18.45
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ॥45 БхГ 18.45॥


Преданный каждый своему деянию, обретает человек совершенство. Как верный своему деянию совершенства достигает, услышь о том.

||18-46||

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||१८-४६||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46||

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam । БхГ 18.46
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ॥46 БхГ 18.46॥


Тому, от кого существ движенье, кем вселенная эта проникнута, воздавая почитание исполнением своего деяния, стяжает совершенство смертный.

||18-47||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||१८-४७||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ||18-47||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt । БхГ 18.47
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ॥47 БхГ 18.47॥


Лучше неуклюжее исполнение собственного долга, чем чужого долга хорошее. Своей природой обусловленное деяние исполняющий не впадает во грех.

||18-48||

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८||

sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48||

sahajaṃ karma kaunteya sadoṣamapi na tyajet । БхГ 18.48
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ॥48 БхГ 18.48॥


От рождением предопределенного деяния не следует отказываться, о сын Кунти, даже от порочного. Ибо все начинания порочностью повиты, как огонь дымом.

||18-49||

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः | नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49||

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ । БхГ 18.49
naiṣkarmyasiddhiṃ paramāṃ sannyāsenādhigacchati ॥49 БхГ 18.49॥


Тот, чей разум ни к чему не привязан, победивший себя, избавленный от желаний, отрешеньем достигает высшего совершенства, деянию чуждого.

||18-50||

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||१८-५०||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me . samāsenaiva kaunteya niṣṭhā jñānasya yā parā ||18-50||

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me । БхГ 18.50
samāsenaiva kaunteya niṣṭhā jñānasya yā parā ॥50 БхГ 18.50॥


Узнай от меня, о сын Кунти, вкратце, как обретший совершенство достигает Брахмана, который и есть высший предел знания.

||18-51||

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||१८-५१||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca . śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ||18-51||

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca । БхГ 18.51
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ॥51 БхГ 18.51॥


Чистым разумом одаренный, стойкостью себя обуздав, отрешившись от звука и прочих предметов восприятия, отринув вожделение и отвращение,

||18-52||

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः | ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||१८-५२||

viviktasevī laghvāśī yatavākkāyamānasaḥ . dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ||18-52||

viviktasevī laghvāśī yatavākkāyamānasaḥ । БхГ 18.52
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ॥52 БхГ 18.52॥


Живущий уединенно, вкушающий умеренно, укротивший речь, тело и мысль, постоянно преданный созерцанию и сопряжению, утвердившийся в бесстрастии,

||18-53||

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् | विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||१८-५३||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham . vimucya nirmamaḥ śānto brahmabhūyāya kalpate ||18-53||

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham । БхГ 18.53
vimucya nirmamaḥ śānto brahmabhūyāya kalpate ॥53 БхГ 18.53॥


От себялюбия, насилия, гордыни, желания, гнева, стяжания отрекшись, самоотверженный, умиротворенный — достоин стать Брахманом.

||18-54||

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति | समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||१८-५४||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati । БхГ 18.54
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ॥54 БхГ 18.54॥


Ставший Брахманом, ясный духом, он не печалится и не жаждет. Одинаковый ко всем существам, высшую преданность мне он обретает.

||18-55||

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः | ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||१८-५५||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ . tato māṃ tattvato jñātvā viśate tadanantaram ||18-55||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ । БхГ 18.55
tato māṃ tattvato jñātvā viśate tadanantaram ॥55 БхГ 18.55॥


Через преданность он познает меня, кто я и насколько [велик] поистине; а познав меня поистине, он прямо затем входит в меня.

||18-56||

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||१८-५६||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ . matprasādādavāpnoti śāśvataṃ padamavyayam ||18-56||

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ । БхГ 18.56
matprasādādavāpnoti śāśvataṃ padamavyayam ॥56 БхГ 18.56॥


Кто совершает все деяния всегда не иначе, как прибегнув ко мне, милостью моей достигает вечной обители нетленной.

||18-57||

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः | बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७||

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ . buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||

cetasā sarvakarmāṇi mayi sannyasya matparaḥ । БхГ 18.57
buddhiyogamupāśritya maccittaḥ satataṃ bhava ॥57 БхГ 18.57॥


Мысленно все деяния мне посвятив, мною поглощенный, к сопряжению мудрости прибегнув, с думой обо мне пребывай постоянно.

||18-58||

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ||१८-५८||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi . atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi ||18-58||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi । БхГ 18.58
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ॥58 БхГ 18.58॥


С думой обо мне все препоны милостью моею ты одолеешь, но если из самомнения не внемлешь мне, ты погибнешь.

||18-59||

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||१८-५९||

yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59||

yadahaṅkāramāśritya na yotsya iti manyase । БхГ 18.59
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ॥59 БхГ 18.59॥


Если, самости поддавшись, мыслишь ты: «Не буду сражаться!» — тщетно это твое решение, природа принудит тебя.

||18-60||

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ||१८-६०||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60||

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā । БхГ 18.60
kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat ॥60 БхГ 18.60॥


Связанный своим деянием, собственным естеством порожденным, то, что в ослеплении своем ты делать не хочешь, о сын Кунти, сделаешь и помимо воли.

||18-61||

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||१८-६१||

īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61||

īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati । БхГ 18.61
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥61 БхГ 18.61॥


В сердцах всех существ пребывает Владыка, о Арджуна, майей все существа заставляя вращаться, на механизм помещенные.

||18-62||

तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||१८-६२||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||18-62||

tameva śaraṇaṃ gaccha sarvabhāvena bhārata । БхГ 18.62
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ॥62 БхГ 18.62॥


К его покровительству прибегни всем существом своим, о Бхарата; милостью его ты достигнешь высочайшего покоя и обители вечной.

||18-63||

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||१८-६३||

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā . vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||18-63||

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā । БхГ 18.63
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ॥63 БхГ 18.63॥


Таково знание, сокровеннейшее из сокровенных, что я тебе поведал. Обдумав его во всей полноте, как хочешь, так и поступай.

||18-64||

सर्वगुह्यतमं भूयः शृणु मे परमं वचः | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||१८-६४||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ . iṣṭo.asi me dṛḍhamiti tato vakṣyāmi te hitam ||18-64||

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ । БхГ 18.64
iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ॥64 БхГ 18.64॥


И еще внемли моему высочайшему слову, самому тайному из всех. Крепко ты мне дорог, поэтому поведаю благое тебе.

||18-65||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||१८-६५||

manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi satyaṃ te pratijāne priyo.asi me ||18-65||

manmanā bhava madbhakto madyājī māṃ namaskuru । БхГ 18.65
māmevaiṣyasi satyaṃ te pratijāne priyo'si me ॥65 БхГ 18.65॥


Ко мне обрати свою мысль, мне предан будь, мне жертвуй, мне поклоняйся; так придешь ко мне, истинно обещаю, дорог ты мне.

||18-66||

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||१८-६६||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja . ahaṃ tvāṃ sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ ||18-66||

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja । БхГ 18.66
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ॥66 БхГ 18.66॥


Все законы отринув, ко мне одному ради защиты прибегни, я тебя от всех грехов избавлю, не печалься.

||18-67||

इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||१८-६७||

idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67||

idaṃ te nātapaskāya nābhaktāya kadācana । БхГ 18.67
na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati ॥67 БхГ 18.67॥


Не должно тебе никогда рассказывать это ни тому, кто не блюдет воздержания, ни тому, кто не ведает преданности мне, ни непокорному, ни злобствующему против меня.

||18-68||

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||१८-६८||

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68||

ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati । БхГ 18.68
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ॥68 БхГ 18.68॥


А кто эту высочайшую тайну будет сообщать преданным мне, являя мне высшую преданность, тот ко мне и придет, нет сомнения.

||18-69||

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः | भविता न च मे तस्मादन्यः प्रियतरो भुवि ||१८-६९||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ . bhavitā na ca me tasmādanyaḥ priyataro bhuvi ||18-69||

na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ । БхГ 18.69
bhavitā na ca me tasmādanyaḥ priyataro bhuvi ॥69 БхГ 18.69॥


И нет среди людей никого, кто бы творил более приятное для меня, нежели он, и не будет никого на земле для меня дороже.

||18-70||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः | ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||१८-७०||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ . jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ||18-70||

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ । БхГ 18.70
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ॥70 БхГ 18.70॥


А тот, кто будет изучать эту священную беседу нашу, — жертвою знания будет он почитать меня, так я мыслю.

||18-71||

श्रद्धावाननसूयश्च शृणुयादपि यो नरः | सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||१८-७१||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ . so.api muktaḥ śubhā.Nllokānprāpnuyātpuṇyakarmaṇām ||18-71||

śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ । БхГ 18.71
so'pi muktaḥ śubhāṁllokānprāpnuyātpuṇyakarmaṇām ॥71 БхГ 18.71॥


Человек же, который будет внимать этому, наделенный верой и незлобивый, тоже, избавление обретя, сияющих миров праведников достигнет.

||18-72||

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ||१८-७२||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā . kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ||18-72||

kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā । БхГ 18.72
kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ॥72 БхГ 18.72॥


Выслушал ли ты это, о Партха, со вниманием неотрывным? Заблуждение твое, неведением порожденное, рассеяно ли, о Завоеватель богатств?

||18-73||

अर्जुन उवाच | नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत | स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ||१८-७३||

arjuna uvāca . naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta . sthito.asmi gatasandehaḥ kariṣye vacanaṃ tava ||18-73||

arjuna uvāca । БхГ 18.73
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta । БхГ 18.73
sthito'smi gatasandehaḥ kariṣye vacanaṃ tava ॥73 БхГ 18.73॥


Арджуна сказал:
Сгинуло заблуждение, и обрел я поучение по милости твоей, о Неколебимый! Тверд я, ушли сомненья, буду действовать по слову твоему!

||18-74||

सञ्जय उवाच | इत्यहं वासुदेवस्य पार्थस्य च महात्मनः | संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||१८-७४||

sañjaya uvāca . ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ . saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ||18-74||

sañjaya uvāca । БхГ 18.74
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ । БхГ 18.74
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ॥74 БхГ 18.74॥


Санджая сказал:
Такую беседу Васудевы с Партхою, что духом велик, я услышал, чудесную, в трепет приводящую.

||18-75||

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् | योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||१८-७५||

vyāsaprasādācchrutavānetadguhyamahaṃ param . yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ||18-75||

vyāsaprasādācchrutavānetadguhyamahaṃ param । БхГ 18.75
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥75 БхГ 18.75॥


Милостью Вьясы внял я этой высокой тайне, [этой] йоге, самим Кришной, Владыкой йоги, напрямую поведанной.

||18-76||

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76||

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam । БхГ 18.76
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ॥76 БхГ 18.76॥


О царь, вспоминая снова и снова чудесную эту Кешавы и Арджуны беседу святую, опять и опять преисполняюсь я восхищения.

||18-77||

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः | विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ||१८-७७||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77||

tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ । БхГ 18.77
vismayo me mahānrājanhṛṣyāmi ca punaḥ punaḥ ॥77 БхГ 18.77॥


И, вспоминая снова и снова тот наичудеснейший образ Хари, в великом изумлении я пребываю, о царь, и преисполняюсь восхищения вновь и вновь.

||18-78||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ । БхГ 18.78
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥78 БхГ 18.78॥


Там, где Кришна, Владыка йоги, где Партха, лука держатель, там — счастье, победа, процветание, непреложная справедливость — таково суждение мое.

Кришна © На все времена